SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ टि तापसादिक्रिया श्रीसूत्रकताङ्गचूणिः ॥३४९॥ णव लम्भति, परलोगेण तिरिक्खजोणिएसु अप्पणोगासा पचायंति, जइ कोइ उस्सण्णदोपत्वात् अस्सि चेव लोगे पचायाति, देव| लोगपि णो लब्भति, कुतो मोक्खो ?, अणालोइए अपडिकतो वा सम्मदिट्ठी जावणो सिज्झति, परलोए पचायाति, देवलोक इत्यर्थः, किं पुण ?, स एवं मायी, निंदागरहानिंदनादयो मिथ्या, उक्तं हि-'अमायमेव सेवेत' मायी च निन्द्यते लोकेन इत्यर्थः, आत्मानं प्रसंसतीति, सेविता च मए असुद्धं वंचेति अप्पणो तुस्सति, आह हि-"येनापत्रपते साधुरसाधुस्तेन तुष्यते" णिगरति यदा मायिना परो वंचितो भवति तदा लब्धपसरो अधियं चरतीति णियरतीति, णो णियट्टति-न निवर्तते तस्मात् प्रसङ्गात् , उक्तं हि-"करोत्यादौ०" णिसिरियदंडो णाम हरणे माहणाणं वा तं काउं छादेति, ण करेमित्ति, अण्णस्स वा उवरिंछुभति, माई असमाहडलेस्सेहेडिल्लाओ तिणि असमाहडलेस्साओ, सम्यग्भिः त्रियोगैरात्मनाऽऽहत्य असमाहडाओ, उवरिल्लाओ तिणि समाहडाओ, ते एवं | खलु से माथिस्स असमाहडलेसस्स सावजत्ति आहिते, एकारसमं किरियाहाणं ११॥ (सूत्रं २८) अहावरे दुवालसमे (सूत्रं २९), एताणि प्रायेण गृहस्थानां गतानि एकारस किरियाहाणाणि, इमं पुण पासंडत्थाणं बारसमं किरिया० तेनोच्यते जे इमे भवंति आरणिया अरण्णेसु वसंतीत्यारणिया तावसा, ते पुण केइ रुक्खमुलेसु य वसंति, केइ उदएसु, आवसहेसु | वसंतीत्यावसत्थिगा, गामे अंतिका ग्रामाभ्यासे ग्रामस्थ ग्रामयोर्वा ग्रामाणि वा अंतिए वसंतीति ग्रामणियंतिया, ग्राममुपजीवन्तीत्यर्थः, कण्हुईरहस्सिया, रह त्यागे, किंचिद्रहसं एपां भवति यथा होमं मंत्राश्च आरण्यगं वा इत्यादि, सर्वे वेदा एपां रहसं येनाब्राह्मणाय न दीयन्ते, णो बहुसंजता णो संजता णो बहुए जीवेसु संजता, पंचिंदिए जीवे ण मारेति, एगिदियमूलकन्दादि उदयं अगणिकायं च वधेति, संयमो नाम यत्नः, विरती वेरमणं जहा मए असुओ ण ईतव्योति, पच्छा तेसिं चेव जेसु PROINDIma EMAIL 1EH ९ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy