SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Jilline श्रीसूत्रक समयनिक्षेपाः ताङ्गचूर्णिः ॥२७॥ अवोच्छित्तिणययो अलोगो वा। आयोणाणादीणं झवणा पावाण खणत्ति ॥१॥गतो ओहणिफण्णो णिखेवो। अह णामणिप्फष्णो समयोत्ति, सो बारसविधो-णाम ठवणादविए खेते काले कुतित्थसंगारे । कुलगणसंकरसमए गंडी तह भावसमए य ॥२९।। णाम ठवणाओ तहेव वतिरित्तो दवसमओ जो जम्स सचित्तस्स अचित्तस्स वा मभावो, तंजहा-सचित्तस्सोवयोगो सेसाणं गतिठितिअवगाहगहणाणि, अध अच्चित्तेण दवाणं सम्भावा भवंति वण्णगंधरसफासेहिं, वण्णतो कालतो भमरो णीलं उप्पलं रत्तो कंबलसारो पीतिया हरिदा सुकिलो ससी सुगंधं चंदणादि दुग्गंधो ल्हसुणादी कटुआ सुंठि तित्तो जिंबो कसायि वतूरं कविट्ठ अम्ब अम्बयं | महुरो गुलो कक्खडो पासाणो स एव गुरु लहुगं उलूगपत्तं सीतं हिमं उण्हो अग्गी गिद्धं घतं लुक्खा छारिया एवमादि, अहवा जो जस्स दबस्सोवयोगकालो सो तस्स समयो, तंजहा-खीरस्स ताव उण्हमणुण्हं तमसीतं वा, एवमण्णेसिपि पुष्फफलादीणं विभासियन्वं, अथवा-वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते। शिशिरे चामलकरसो घृतं वसंते गुडो वसंतस्यान्ते ॥१॥ खेत्त| समयो आगासस्स धम्मो-एगेणऽवि से पुण्णो दोहिवि पुण्णे सतंपि माइजा । अहवा जो जेसिं गामाईणं खेत्ताणं ससभावो, जहा गामे गामधम्मो णगरेणगरधम्म इति, देवकुरादीणं वा खेत्तर्णपि जो सम्भावो, अहवा जहा परिपकस्स सालिखेतस्स लुणितव्यसमये, अहवा उडुलोगअधोलोगतिरियलोगस वा जो सम्भावो, कालसमयो जो जस्स कालस्स सम्भावो ओसप्पिणी अवसप्पिणी, उस्सप्पिणी उस्सप्पति तथा सुभाणुभावा मुदिता एगंता सुभा एवं छव्धिहो कालो वण्णेतब्यो, जहा जवुद्दीवपण्णत्तीए:। पासंडसमयो जो जस्स पासंडस्स सम्भावो थम्मतेत्यर्थः, तंजहा केइ आरंभेण धम्मं बवसिता केसिंचि णामा ण धम्मो, केसिंचि अभिपेचनोपवासगुरुकुलवासादिमिः, संगारसमयो हि यस्य येन यस्मिन् काले विधिदत्तः, सिंगार:-समयो जहा पुबकअसंगारेण ||२७
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy