SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ नीसूत्रचूर्णिः । २६ ॥ अकारवादी आतछट्टो अफलवादी || १ (३०) || वितियए चत्तारि अत्थाहिकारा, तंजहा - वितिए नियतीवायो अण्णाणी तह य णावादी य। कम्मं चयं गच्छति चतुर्विधं भिक्खुमममि ॥ २ (३१) ॥ तइए आहाकम्मं कडवादी जह य ते पवादी तु । किच्चुवमा य चउत्थे परप्पवादी य विरतेसु ॥ २ (३२) || ततिएत्थ अत्थाहिकारो आहाकम्मं परवादिका य, चउत्थे एगो चेव अघिगारो किच्चुनमा परप्पवादी गाणं । एवं समोतारेण जत्थ जत्थ समोतरति तत्थ तत्थावतारितं, उवक्कमो गतो । इदाणिं णिक्खेवो, सो तिविहोओघणिफण्णो णामणि० सुत्तालावयणिष्फण्णोति, ओहो णाम जं सामण्णं सुत्तस्स णामं तं चउन्विधं अज्झयणं अज्झीणं आयो झवणा, अज्झयणं णामादि चतुर्विधं, दव्वज्झयणं पत्तयपोत्थयलिहितं, भावज्झयणं इदमेव समयंति, अज्झीगं णामादिचतुर्विधं, दव्वज्झणं सब्वागाससेढी, भावज्झीणं इदमेव समयज्झयणं, ण खीज्जति दिजंतं अण्णेसिं, तत्थ गाथा-जह दीवा दीवसतं पदिपदी सोय दिप्पती दीपो । दीपसमा आयरिया दीप्पंति परं च दीवेंति ॥ १ ॥ इदणि आयो, सो नामादि चउच्चिहो, दव्वाओ सचि तादि, सचित्ते दुयादि ३ मिस्से स एव साभरणाणं दुपदादीणं, अचित्ते हिरण्णादि ४, भावाओ इदमेव समयज्झयणं । इदाणिं झवणा णामादि चतुर्विधा - दव्वज्झवणा पल्हत्थियाए पोसी ज्झविजति घोडओ विवजाए एवमादि, भावझवणा दुविधा-पसत्थभावज्झत्रणा य अपसत्यभावज्झवणा य, पसत्यभावज्झवणा य णाणस्स झवणा ३, अपसत्थभावज्झवणा कोहस्स ४, चउसुवि एतेसु समयज्झयणं भावे समोतरति । इदाणिं एतेसिं चउण्हवि णिरुत्तेण विहिणा वक्खाणं भण्णति-तत्थ णिरुत्तगाथाओ - जेण सुहज्झष्पयणं अज्झप्पाणयणमधिअणयणं वा । बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥ १ ॥ जेण सुहज्झप्पं जणेति अतो अझजणं, पगारणकारलोवाओ अज्झयणंति, अथवा बोहादीणं अधिकेण णज्झयणं, अयनं गमनमित्यर्थः, अज्मीणं दिज्जंतं ओधनाम्नी ॥ २६ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy