SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्र - ताङ्गचूर्णिः ||२७२॥ अण्णहा वितह, एत्थ भाववितहेण अधियारो, अथवा भावतहं पसत्थं अपसत्थं च, पसत्थेणाधिकारो, 'जह सुत्तं तह अत्थो गाथा ॥१२४॥ यदि यथा सूत्रं तथैवार्थो भवति तथा दर्शयति तहत्ति, किंभणितं होति ?, जसतं सोभणित्ति च, जं संत संसारनित्याग्णाय प्रशस्यते तं पसत्थभावतह, जं पुण विद्यमानमपि दुगुंछितं तं संसारकारणमितिकृत्वा अशोभनं आसीदित्यपदिश्यते, अशोभनमित्यर्थः, जो पुण एतं पसत्थभावतहं आयरियपरंपरेण आगतं जोउ छेयबुद्धीए । कोवेतिच्छेयबुद्धी-दूषयति जमालिणासं व णासिहिति ॥१२५ ।। जो एयं आयरियपरंपरएण आगतं कोवेति सो-ण कुणेति दुक्खमोक्खं उज्जममाणोऽवि संयमपदेसु । तम्हा अत्तुक्करिसो बजेयधो जइजणेणं ॥ १२६ ॥णामणिफण्णो गतो। सुत्ताणुगमे सुत्तं उच्चारेयव्यं, अणंतरसुत्ते वलयाविमुक्केति वुत्तं, इहापि वलयादी अवितहशीलेन प्रयतितव्यं वलयविनिर्मुक्तेन, भाववलयं माया, शिष्यA दोपाश्च इहोक्ताः, अत्तुकरिसादीया भावदोसा वज्जेयन्या, इत्यत 'आधातधिजंतु पवेइयस्सं०'वृत्तं ॥५५७॥ अयथा मिथ्या, आहत्तधियं याथातथ्यं, शीलवतानीन्द्रियसंवरसमितिगुप्तिकपायनिग्रह सर्वमवितहं यथा तह, ते अनाचरतां च दोपान वक्ष्यामः, अथवा व्रतसमितिकपायाणां धारणालक्षणादि, नित्याव्यग्रौ (निग्रहादिकं) तुर्विशेषणे, ये च वितथमाचरंति तॉश्च वक्ष्यामः, भृशमावेदयिष्यति, नानार्थान्तरभावे पुरिसजातिमिति, केचित्प्रियधर्माण, केयि अहाछन्दाः, सत्पुरुपशीलगुणॉथोपदेक्ष्यामः, समोसरणे तु अण्णउत्थियगिहत्थाण दृष्टयो दर्शिताः इत्यतो नानापगारं पुरिसरस जातं तिष्ठन्तु तावन्नानाप्रकारा गृहस्थाः, अन्यतीर्थिका पासत्थादयो संविग्गा य णाणापगारा पुरिसजाता णाणाछन्दा इत्यर्थः, अथवा किं चित्तं यदि नानाविधाः पुरुपाः नानाशीला एव भवन्ति ?, एक एव हि पुरुपस्तानि तानि परिणामंतराणि परिणमते, णाणापगारा पुरिसजाता भवंति, तंजहां-कदाचित्तीव्रपरिणामः ॥२७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy