SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीस्त्रक- ताङ्गचूर्णिः ॥२७॥ १३ याथा० ज्जासि जीवामि चिरं, मरामि च लहुं, वलयं कुडिलमित्यर्थः, तत्र द्रव्यवलयं नदीवलयं वा संखवलयं वा, भाववलयं तु कर्मा तथानिक्षेपः | चउसमोसरणं, कुडिलं तु मिच्छत्तं, बलयत्तएण मुक्को वलयादिविमुक्को हि, पठ्यते च-मायादिविमुक्के इत्यर्थः॥ इति समवसर-14 णाध्ययनं द्वादशं समाप्त। आहयधियंति अज्झयणस्स चत्तारि अणुओगदाराणि, अधिकारो सीसगुणदीवणाए, अण्णंपि धम्मसमाधिमग्गं समोसरणेसु | जं जत्थ अणुवादी तं च अवितत्थं भण्णिहिति, एतेसिं चउण्हवि धम्मादीणं विपरीतं नितह, अत्र चायं न्यायः-यदुत उपसर्गप्रत्यय विमुक्ता प्रकृतिनिक्षिप्यते, यतः 'णामतह'मित्यादि ॥१२२॥ णामणिण्फण्णे आयतधिजं, तं चतुर्विधं अत्तं, जहा णामतहं ठवणतहं दवतहं० गाथा ॥९२२ ॥ तं च वतिरित्तं दव्यतहं तिविधं सचित्तादि, सचित्तं जहा सर्व एव जीवः उपयोगस्वभावः, अथवा जो जस्स दब्बस्स सभावोत्ति, कठिनलक्षणा पृथ्वी द्रवलक्षणा आप इत्यादि, अथवा दारुणस्वभावः मृदुस्वभावो वा, जो जस्स वा अचित्ताणं गोसीसचंदणकंबलरयणमादीणं, जहा- 'उष्णे करेती शीतं साए उण्हत्तणं पुणरुवेति' मीसगाणं तंदुलोदगमादीणं जाव ण ता परिणतं, भावतहं पुण णियमा० गाथा ॥ १२३ ॥ भावतई, तत्य छविधो भावो, तंजहाउदइयभावतह, उपसमणमेव औपशमिकः अनुदयलक्षण इत्यर्थः, क्षयाजातः क्षायिकः, किञ्चित्क्षीणं किंचिदुपशान्तं क्षायोपश- | मिकः, तॉस्तान् भावान् परिणमतीति पारिणामिकः, एवं समवायलक्षणः सान्निपातिकः, अथवा भावतहं चउनिध-दंसणं णाणं चरितं विणय इति, णाणं पंचविध स्वे स्वे विषये अवितहोपलम्भः, एवं तु विधिः, दंसणे चक्खुईसणादि, चरित्ते तवे संयमे य, तवे दुवालसविधे संजमे सत्तरसविधे, विणयस्स वा बायालीसतीविधस्स, ज्ञानदर्शनचरित्ते जो वा जस्स जहा जदा य पउंजियव्यो, ॥२७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy