SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सुशीला: श्रीसूत्रक- ताङ्गचूर्णिः ॥१९९|| BishmimediTITIONShantiIORITERS गुप्तः स्वयं वा गुप्तः कायवाङ्मनस्वात्मोपचारं कृत्वा अपदिश्यते आतगुप्तेति, दटुं तसे य पडिसाहरेजा चशब्दात् स्थावरेऽपि, पडिसाहरेजत्ति इरियासमिति गहिता, अतिकम्मे संकुचए पसारए, इदानीं स्वलिंगकुशीला परामृश्यंते, तद्यथा-'जे धम्मलद्धं च |णिधाय भुंजे' वृत्तं ॥ ४०१ ॥ जेत्ति अणिहिट्ठणिदेसे, लद्धं, नान्येपामुपरोधं कृत्वा लब्धमित्यर्थः, बेतालीसदोसपरिसुद्धं, चा विभाषाविकल्पादिपु, असुद्धं श्री लद्धं असणादि निधायेति सन्निधिं कृत्वा,, तं पुण अभत्तत्थं, दुचरितं भत्तसेसं वा अन्भत्तट्ठो वा मे अज, एवमादीहिं कारणेहिं सन्निधिं काउं भुजति, विगतेण य साहट्टुं विगतमिति विगतजीवं तेनापि च साहटुरिति | साहरिग, फासुगे देसे जंतुबजिते संहृत्य यः स्नाति-प्रयत्नेनापि देशस्नानं वा सर्वस्नानं वा करोति, किं पुण अहिकडेण ?,जो धावती लूसयतीच वत्थं धावयति विभूसावडिताए, लूमयति णाम जो छिंदति, छिदित्तु वा पुणो संधेति वा, पठ्यते च-लीस| एजावि वत्थं लीसए नाम सेवते, अथवा सइठाणाई कारेति, अप्पणो वा परस्स वा तमेव कुथाणं, भट्टारगो भणति-अधाहु से णाअणियस्स दूरे नग्नभावो हि णागणिगंततो दूरे वर्तते, निर्ग्रन्थत्वस्येत्युक्तं भवति, उक्ताः पासत्थकुसीला । इदाणिं सुसीला, 'कम्मं परिणाय दगंसि धीरे' वृत्तं ॥४०२॥ हाणपियणादिसु कजेसु तिविधेन तु उदगसमारंभे य कम्मबंधो भवति तमेवं | ज्ञात्वा संसारभीतो दुविधपरिणाए परिजाणेज धीरो-जानको, यथा वा यैः प्रकारैः कर्म बध्यते तान् कर्मवन्धाश्रवान् छिदित्वा न कुर्यादिति, एवं ज्ञात्वा वियडेण जे जीवति आतिमोक्खं विगतजीवं वियर्ड-तंदुलोदगादि यच्चान्यदपि भोजनजातं विगतजीवं संयमजीवितानुपरोधकृत तेन जीवेयुः, केचिरं कालमिति जाव आदिमोक्खो, 'आदिरिति संसारः स यावन्न मुक्का, | ततो वा मुक्तः, यावद्वा शरीरं प्रियते तावत् , किंच-पासुकोदकभोजित्वेऽपि सति ते वीजकन्दादि अभुंजमाणाः, आदिग्रहणान्मू I TIES IANSITIHIPPEmeinm ॥१९९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy