SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णिः ॥१९८॥ इति यथेष्टव्यैस्तत्पतैः यदि तेषामेव सिद्धिर्भवति एवं सिया सिद्धि हवेज कतरेषां ! अगणिं फुसन्ताण कुकम्मिपि कुकर्मणो मृक्ष्यकारा कूटकारा वणदाहा वल्सरदाहकः, उक्तानि पृथकुशीलदर्शनाणि, एषां तु सर्वेषामेव अयं सामान्योपालम्भ:अपरिक्ख दिहं ण हु एवं सिद्धि, एहिन्ति ते घातमवुज्झमाणा । अपरिच्छेति अपरीक्ष्य, दृष्टिरिति दर्शनं, अपरीक्षितदर्शनानामित्यर्थः, नैवं सिद्धिर्भवतीति वाक्यशेपः, किंतु एहिंति ते घातमबुज्झमाणाः, अपरिच्छेति अपरीक्ष्य, दृष्टिरिति दर्शनी, तैस्तैर्दुःखविशेषैर्घातयतीति घातः संसारः, धम्ममबुज्झमाणाः, तत्प्रतिपक्षभूताः सम्यग्दृष्टयः, ते तु भूतेहिं जाणं पडिलेह सातं भूतानि एकेन्द्रियादीनि जानीत इति जानकः स जानको अत्तोवम्मेण भूते सातं पडिलेहेति 'जह मम ण पियं दुक्खं, जाणिय एवमेव सव्वसत्ताणं' एवं मत्वा यदात्मनो न प्रियं तद्भूतानां न करोति, एवं संमं पडिलेहणा भवति, विजं नाम विद्वान्, गहायति एवं गृहीत्वा अत्तोवमेण इच्छितं सातासातं एवं गृहीत्वा नवकेन भेदेन तसथावराण पीडं, अथवा विजं, विजा णाम ज्ञानं तंगा, जो तसथावरा णचंति, उक्तं च- 'पढमं गाणं तओ दया, एवं चिट्ठति सव्त्रसंजए । अण्णाणी किं काहिति १, किंवा माहिति पावगं ? ॥१॥' ये पुनः हिंसादिषु प्रवर्त्तन्ते अशीलाः कुशीलाश्च ते संसारे धणंति लुप्पंति वृत्तं ॥ ४०० ॥ णरगादिगती सारी माणसेहिं दुःखेहिं पीड्यमाना स्तनन्ति, लुप्यन्त इति छिद्यन्ते, हन्यन्ते च, तसन्तीति नानाविधेभ्यो दुःखेभ्य उद्विजते, कर्माण्येषां संतीति कर्मिणः, यतथैवं तेण पुढो जगाई पुढो नाम पृथक् अथवा पृथु विस्तारो, सव्वजगाई पुढो पडिसंखाएत्ति परिसंखाय परिगण्येत्यर्थः 'भिक्षु' रिति सुसीलभिक्षुः तम्हा विदू विरते आतगुत्ते तस्मादिति यस्मान्निः शीलाः कुशीलाच संसारे परिवर्त्तमाना स्तनन्ति लुप्पंति त्रसंति च तम्हा विदुः विरतिं कुर्यात् पंचप्रकारां अहिंसादी, आतगुत्तो णाम आत्मसु आत्मारंभाः १९८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy