SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ HIRAIMARATHI श्रीसूत्रक नाङ्गचूर्णिः ॥१७६॥ वीरनिक्षेपः चरणं वा प्रति महाविदेहं, स्वतन्त्रसौख्यं च प्रति मनुष्येषु देवकुर्वादौ भवति, काले सुसमादि, जहिं वा काले धम्मचरणं पव १. भावमहं खाडगो भाव:. औदयिकभावमपि तीर्थकरादिशरीराद्यौदयिकभावः, भावमहताधिकारः क्षायिकेनौदयिकेन च।। | वीरः वीर्यमस्यास्तीति वीर्यवान् , वीरस्स पुण णिक्खेवो चतुर्विधो, बतिरित्तो दबवीरो यद्यस्य द्रव्यस्य वीर्य सचेतनस्याचेतनस्य वा, मिश्रस्य द्विपदस्य, यथा तीर्थकरस्यैव असद्भावस्थापनातः, स हि तिन्दुकमिव लोकं अलोके प्रक्षिपेत् , मन्दरं वा दंडं कृत्वा रत्नप्रभां पृथिवीं छत्रकवद्धारयेत् , चक्कवट्टिस्स-दो सोला बत्तीसा सबबलेणं तु संकलिणिबद्धं । अंछंति चक्कट्टि अगडतडंमि य ठितं संतं ।।१।। घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुंजेज व लिंपेज व चक्कहरं ते ण चाएन्ति ॥२॥ सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडंतिय ठितं संतं ॥३॥ घेत्तूण संकलं सो० गाथा ॥४॥ जं केसवस्स उबलं तं दुगुणं होइ चकवट्टिस्स । तत्तो बला बलवगा अपरिमितवला जिणवरिंदा ॥५॥ संगमएणवि भगवतो कालचकं मुकं, तंपि भगवता शारीस्वीरियेणं चेव सोद, चउप्पदव्व वीरियं यथा सिंहसरभाणं, अपदाणं पसत्थं अपसत्थं च, अपसत्थं विसमादीणं, पसत्थं संजीवणिओसधिमादीणं, अचित्तं खीरदधिघृताहारविसादीण य, संजोइमं अगदादीणं, एवमादि जस्स वीरियं अस्थि स द्रव्यवीरो भवति, खेत्तवीरो यथा यत्र स एव वीरो अवतिष्ठति वर्ण्यते वा, यद्वा यस्य क्षेत्रमासाद्य वीयं भवति, एवं कालेवि तिण्णि पगारा, भाववीरस्तु क्षायिकवीर्यवान् , भाववीरः असौ, भावः क्षायिकः परीपहरुपसर्गर्वा शक्यते नान्यथा कर्तु, अथवा दव्यादि चतुर्विधो वीरो, दव्वे वतिरित्तो एगभवियादि, खेत्तं जत्थ वणिज्जति तिष्ठति वा, काले यस्मिन् काले यच्चिरं वा कालं, भाववीरो दुविधो-आगमतो णोआगमतो य, आगमओ जाणए उवयुत्तो, णोआगमतोभाववीरो वीरणामगुत्ताई कम्माई वेदयंतो, तेण अहि- ॥ ॥१७६॥ Tamil MATATHAEND PimRRAIMIMARATHIMIN SPITATION
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy