SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ६ अध्य ॥१७५|| तिर्यत्तचादि महन्तिक्षेयश्च सोचा णरगाई धीरे दुक्खाई मणुस्सेसुवि देवेसुवि 'एवं तिरिक्खेसुवि' वृत्तं ॥३५१॥ चतुरंते अणंतकालं तदणुब्बियगं कर्मणां स सबमेवं इह वेदइत्ता 'स' इति स साधुः जो पुच्वं वुत्तो बुज्झेज तिउद्वेजत्ति, सर्वमिति यैः कर्मभिः नरके गम्यते संसारो वा याश्च तत्र वेदनाः, सावशेषकर्मोद्वर्तनया वा पुनरपि हिंसादिप्रसंगानरको वेदनाश्च, एवमिदं सव्यं वेदयित्वा ज्ञात्वेत्यर्थः, अथवा वेदयित्वेति क्षपयित्वा नरकप्रायोग्यं कर्म कंखेज कालं धुवमायरेजत्ति बेमि, सर्व कर्मक्षयकालं, यो वाऽयो पण्डितमरणकालः, धूयतेऽनेनेति, कर्मधुता चारित्रमित्युक्तं, आचार इति क्रियायोगं आचरन् आचरते वेति कर्मचरणमिति। नरकविभक्त्यध्ययनं पंचमं समाप्तं ।। __ इदाणी महावीरत्थवोत्ति अज्झयणं, तस्स चत्तारि अणुयोगदाराणि, एगसरंति काउं अज्झयणस्थाहिगारो, उद्देसत्थाहिगारो णत्थि, अज्झयणस्थाहिगारो तु महावीरवद्धमाणगुणत्थयेणेति, णामणिप्फण्णे महावीरत्थयो, महा णिक्खिवितव्यो वीरो णिक्खिवियव्यो थयो निक्खिवियव्यो। 'पाहण्णे महसदो' गाथा ॥ ८३ ।। महदिति प्राधान्ये बहुत्वे च, प्राधान्येनाधिकारी, तस्स नामादि छविहो णिक्खेवो, णामठवणाओ गयाओ, दव्वे वइरित्तो तिविहो-सचित्तादि ३, सचित्तो तिविहो, दुवदेसु तित्थगरचकिबलदेववासुदेवा, चतुष्पदेषु सीहो हत्थिरयणं अस्सरयणं, अपदेसु परोक्खेसु रुक्खेसु णाता अदुक्कडसामली, प्रत्यक्षे इहैव ये वर्णगन्धरसस्पर्शेरुत्कृष्टाः, वर्णे तावत्पौण्डरीकं, वक्ष्यमाणमपि च, पुप्फेसु य अरविंदं वदंति त एव च गंधतो, गोशीर्षचन्दनानि | च, रसतः पणसादि, स्पर्शतः वाल: कुमुदपत्रशरीपकुसुमादि, अचेतणेसु वेरुलियादयो मणिप्रकाराः, वनस्पतिद्रव्याणि च अचेतनानि वर्णगन्धरसस्पर्शेरायोज्यानि, मीसगाणं संयोगेण भवति, अथवा अलंकितविभूसितो तित्थगरो, खेत्तओ सिद्धखेत्तं, धम्म TION १७५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy