SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥१४२॥ पुनरविद्वानिति ?, उक्तं हि - तज्ज्ञानं तच्च विज्ञानं, स (तत्) तपः स च निश्चयः । सर्वमेकपदे नष्टं, सर्वथा किमपि स्त्रियः ॥१॥" एवं तावदासन्नेभ्यः प्रतिवेश्मकस्त्रीभ्यो दोषः, एकतस्तु संवासे शीघ्रमेव विनाशः, जहा जतुकुम्भो जोतिं उपगूढः अग्नावाहितः अग्निमध्यमितो वा समंततो भस्रामिः प्रज्वलितेनासु अतितप्तो नाशमुपयाति, 'एवित्थिगाहिं अणगारा' आत्मपरो भयदोषैः आसुचारित्रतो विनश्यंति, किंच- 'कुछंति पावकम्मं ॥ २७४ ॥ पापमिति मैथुनं परदारं वा, एगपुरिसेण, संघसमितीए वा आहस्युरिति आख्यान्ति-णाहं करेमि पावंति, एपा हि मम दुहिता भगिणी नत्ता वा, अंके सेत इति अंकशायिनी, पूर्वाभ्यासादेवैषा ममांके शेते निवार्यमाणा पर्यकेन, 'बालस्स मंदयं वितियं' वृत्तं ॥ २७५ ॥ द्वाभ्यामाकलितो बालो, मंदो दव्वे य भावे य, दव्वे शरीरेण उपचयावचए, भावमंदो मंदबुद्धी अल्पबुद्धिरित्यर्थः, मंदता नाम बालतैव, कोऽर्थः ? - तस्य बालस्य वितिया बालता यदसौ कृत्वाऽवजानाति - नाहमेवं कारीति, ण वा एवं जाणामि, दुगुणं करेति से पावं, मेथुणं पावं, वितियं पुणो पूयासकारणिमित्तं, अविय अबलमिति सकारणिमित्तं, मा मे परोपरा भविस्सति, विसण्णो-असंजमो तमेसति विसण्णेसी 'संलोकणिजमणगारं ' वृत्तं ॥ २७६ ॥ संलोकणिज्जो णाम द्रष्टव्यो दर्शनीयो वा, तत्थ कोइ मुच्छिता आतगतं णाम अप्पाणएणं णिमंतेति, अथवा आत्मगतः तस्या अशुभ भावः, संबंधामि ताव णं, ततो काहति वयणं- आहंसुत्ति आहु 'वत्थं च ताति पातं वा' त्रायतीति ताती अण्णं वा पाणं वा यच्चान्यदिच्छसि तत्तदहं सदैव दास्यामि इत्येवं संबद्धो ण तरिति उच्चरितुं, भगवान् भणति - 'णीयारमेव बुज्झेज' वृत्तं ||२७७|| निकरणं निकार्यते वा निकरः, यदुक्तं भवति-निकीर्यते गोखि चारी, जहा वा सूकरस्स घण्णकुडगं कूडादि णिगिरिज्जति, पुट्ठो य हिज्जति, गलो वा मत्स्यस्य यथा क्रियते एवमसावपि मनुष्यसूकरकः वस्त्रादिनिकरणेन णिमंतिजति पच्छा संय जतुकुंभदृष्टान्तादि ॥१४२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy