SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ क्षण श्रीसूत्रकताङ्गचूर्णिः ॥१४१॥ रागत्वादि INSP HPAHARI MORA करति वेमणस्साई । तस्स ण 'करेज मंतुअ जस्स अलं चेव कामेणं ॥३।। एवंपि तावदित्ताणं यदा तु प्रस्थिता निवारिया भवति मैवं कापीः तदा न तु भूयः करिष्यामीति 'एवंपिता वदित्ताणं अह पुण कम्मुणा अवकरेति' अपकृतं नाम यथा प्रतिपन्न प्रतिज्ञातं वा न कुर्वन्ति, तामां हि अयमेव खभावः, अण्णं मणेण चिन्तेंति'वृत्तं ॥२७०॥ कथं ?, क्षणरागत्वात् , तद्यथा-'आचार्या मर्कटा वालाः, स्त्रियो राजकुलानि च। मृर्खा भंडाश्च निवा(विप्राश्च, विज्ञेयाः क्षिप्ररागिणः॥१॥ यतश्चैवं तम्हा णो सद्दहेयव्वं, यदि | नाम हावभावादीनाकारान् कुर्यात् , वायाए वा पत्तियावेज, एवमादि तासां विज्ञाप्यं श्रद्धेयं, दत्तो वैशिकः किल एकया गणिकया तैस्तैःप्रकारैर्निमत्रीयमाणोऽपि नेष्टवान् तदाऽसावुक्तवती-त्वत्कृतेऽग्नि प्रविशामीति, तदाऽसौ यद्यत्तयोच्यते तत्र तत्रोत्तरमाह-एतदप्यस्ति वैशिके, तदाऽसौ पूर्व सुरंगामुखे काष्ठसमूहं कृत्वा तं प्रज्वाल्य तत्रानुप्रवेश्य सुरुंगया खगृहमागता, दत्तकोऽपि च एतदप्यस्ति वैशिके, एवं विलपन्नपि धूर्तेर्वातिकैश्चितकायां प्रक्षिप्त एव, तम्हातु णो सद्दहियव्वं 'जुवती समणं बूया'वृत्तं ॥२७१॥ चित्राणि अन्यतरवर्णोज्ज्वलानि अनेकवर्णानि वा, सा हि वस्त्राद्यङ्कारविभूपिता श्रमणसमीपमागत्य 'विरता चरिस्सऽहं लूहं णिबिण्णाऽहं समणा घरवासेणं, भर्ता मे न प्रशक्तः, तस्य चाहमनिष्टा, स च ममेति, तेन विरता भूत्वा चरिष्याम्यहं लूह, लूहो नाम संयमः, तं धम्मं तावदाचक्षस्वेति, भयात्रायतीति भयंतारः, एवं संभापमाणा प्रीति विश्रभावुत्पादयति, 'अदु साविया पवादेण' वृत्तं ॥२७२॥ थाविकासु विश्रम उत्पद्यन्ते, नीषिधिकयाऽनुप्रविश्य बंदित्वा विश्रामणालक्ष्येण संबाधनादि कूलवारकवत्, काइ तु लिंगत्थिगा सिद्धपुत्ती वा भणति-अधं साधम्मिणी तुभंति, स एवपासन्नवर्तीनिभिः श्लिष्यते ॥ २७३ ॥ दृष्टान्तो जतुकुम्भः, जतुमयः कुम्भः जतुकुम्भः, जतुलित्तो या ज्योतिषः समीपे उपजोति गलतीति वाक्यशेपः, एवं संवासेण विदरपि सीदति, किं MIndian anAR
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy