SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥१२७|| निक्षेपाः सत्धपरिणाए, जहा संजताणं इत्थिपरिण्णा तथा संजतीणं पुरिसपडिण्णा, इत्थीपडिपक्खो पुरिसो, तेण तस्सविणिक्खेवो भाणि-10 तव्यो 'णामं ठवणा दविए'गाथा ॥५५।। णामे जहा घडो पडो कलसो, ठवणापुरिसो कट्टकम्मादिकता जिणपडिमा वासुदेवपडिमा एवमादि, दब्वे जाणगसरीरादि जहा इत्थी तथा भणियव्यं, खेत्ते जो जत्थ खेत्ते पुरिसो, जहा सोरहोसावगोमागधो वा एवमादि, यस्य वा यत् क्षेत्रं प्राप्य पुंस्त्वं भवति, अन्यत्र न भवति, कालपुरुषोऽपि यावंतं कालं पुरुषो भवति, जहा "पुरि| से णं भदंते ! पुरिसोत्ति कालओ केवइ चिरं होंति ?, जहण्णेणं एगं समयं उक्कोसेणं सागरोवमसयपुहुत्त" यो वा यस्मिन् काले पुरुषो भवति(जहा कोइ एगंमि पक्खे पुरिसो)एगम्मि पक्खे णपुंसगो, प्रजन्यते अनेनेति प्रजननं तद्यस्यास्ति, केवलमस्ति न पुंस्त्वं स प्रजननपुरुषः, कम्मपुरुसो नाम यो हि अतिपौरुषाणि कम्माणि करोति यथा वासुदेवः स कर्मपुरुषः, भोगपुरिसो चकवट्टी, गुणपुरिसो णाम यस्य पुरुपगुणा विद्यते इमे, तद्यथा-व्यायामो विक्रमो वीर्य, सत्वं च पौरुषा गुणाः। कान्तित्वं च मुदुत्वं वि(च)विधक(ब)त्वं च योषितां ॥१॥ भावपुरिसो आगमतो णोआगमतो य,आगमतो पुरिसो पुरिसजाणगो तदुवउत्तो, णोआगमतो पुरिसणामगोताई कम्माई वेदयंतो, दस एते पुरिसणिक्खेवा इति । 'पढमे संथव' गाथा ॥ जेभिहिता पढमे संथवसंलावादिगेहिं पुव्वुत्तं । | 'सूरा मो मण्णंता'गाथा ॥५७।। सूरा मो मण्णंता इथिहिं अपडिविरतित्ति वाक्यशेषः, कैतवं नाम माया कैतवयुक्ताः कैतविकाः, | उवधी नाम अन्येषां वशीकरणं,अधिका कृतिः निकृतिः नियट्टी तत्प्रयोगात् गहिता तु अभयपजोतकूआधारा(कूलवाला)दिणो [सूरो पजोतो केतवयारो तवस्सी] एवमादिणो जीवा इत्थिदोसेण इह परभवे य णाणाविधाइं दुक्खाई पावंति हत्थपायछेदादीणि, 'तम्हाण उ वीसंभोगंतवो णिचमेव इत्थीणं। पढमुद्देसे भणिताजे दोसा ते गणंतेणं ॥५८॥ सुसमत्थाविऽसम- |॥१२७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy