SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ParamISTER निक्षेपाः S श्रीसूत्रकताङ्गचूर्णिः स्त्रीप० अ०४ ॥१२६॥ संचेतनीयोपसर्गापवादस्तु नोऽशरीरो धर्मो भवतीतिकृत्वा 'इमं च धम्ममायाय, कासवेण पवेदितं । कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥२४५।। संवाय पेसलं धम्म, दिहिमं परिणिचुडे । उवसग्गे णिराकिच्चा, आमोक्खाए परिवएजासि ॥२४६॥ त्तिबेमि उपसर्गाध्ययनं समाप्तं ३।। (ग्रन्थाग्रं ३०००) इदाणिं इत्थिपरिणत्ति अज्झयणं, उवकमादि चत्तारि अणुयोगदारे परूवेऊणं अत्थाधियारो, सो दुविधो-अज्झयणत्थाधियारो उद्देसत्याधियारो य, अज्झयणस्थाहियारो जाणणापरिणाए तिविधाउवि इत्थिगाउ जाणियव्यत्ति, पञ्चक्खाणपरिणाए ताओ परिहरितव्याओ, उद्देसत्थाधियारे इमा गाहा 'पढमे संथवसंलावाइएहि' गाहा (५६) पढमे उद्देसए यथा-येन प्रकारेण संवाससंथवेण संबद्धवसधिमादीहि य दोसेहिं गमणागमणमादि पुच्छाहि य उल्लावसंलावभिण्णकथाहि य इत्थीहिं सद्धिं सीलक्खलणं भवति, पढमुद्देसे विलंवणा उ लभति चोदिज्जते, वितिए उद्देसए खलिंतो समणधम्माउ विलंवणा पाविज्जंति लिंगस्थओ होन्तो, स वा लिंगाओ अप्पं वा लिंग वा सपक्खपरपक्खातो य हीलणं पावति । णामणिप्फण्णे णिक्खेवे इत्थि परिण्णा य दुपदं णाम, तत्थित्थीए 'दनाभिलावचिंधेगाथा ॥५४॥ जाणगसरीर० भवियसरीर०, पतिरित्ता दुविधा-मूलगुणणिवत्तणाणिव्यत्तिया य उत्तरगुणनिवत्तणानिवित्तिया य, मूलगुणे इत्थिसरीरगं जलं जीवेणं, उत्तरगुणे कट्ठकम्मादिसु, अथवा दवित्थी तिविधा-एगभविया बद्धाऊ अभिमुहणामगोत्ता, अभिलावत्थी जहा साला माला वेला सिद्धी इत्यादि, वेदि(विधि)त्थी अवगतवेतं इत्थिशरीरगं, तं पुण छउमत्थस्स केवलिस्स वा, वेदित्थी इत्थिवेदं वेयमाणी, भावित्थी आगमतोणोआगमतोय, आगमतो इत्थिवेदजाणओ तदुवउत्तो, (णोआगमतो) इत्थिवेदणामगोताई कम्माई वेयमाणो जीवो, इत्थि भणिया । इदाणिं परिणा, सा जहा HIKNamaunsanuTRAMANANHARImpanies बागाSUPATIL
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy