SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ पीसूत्रक्रङ्गचूर्णिः 1-0 11 करोति, एयं ओरालियम्स, वेउब्वियउत्तरकरणं उत्तरवेउब्वियरूवं विउब्वेति, आधारए णत्थि एताणि, इमं वा आहारगस्स गमणादीणि, अथवा पंचेन्द्रियाणि - सोइंदियाईणि मूलकरणं, सोइदियं कलंबुगापुप्फसंठितं, एयं मूलकरणं उत्तरकरणं तु कण्णावेहवालाईकरणादि, अथवा यदुपहतस्योपकरणस्य तदुपकारित्वात् य उपक्रमः क्रियते विसेण ओसधेण वा, एवं सेमापि, यावन्तीन्द्रि याणि सन्ताणि शोभानिमितं अर्थोपलब्धिनिमित्तं वा उत्तरगुणतो निवर्त्तयति, शोभा वर्णस्कन्धादि, अर्थोपलब्धिस्तु वाधिर्यतिमिरप्रसुध्यादीनां उपक्रमतः पुनः स्वस्थकरणं, अथवा दबिंदियाणि परिणामियाणि विसेण अगदेण वर्णउपयोगघाताय भवति, अथवा विममेव विधिणा उपजुञ्जमाणं रसायणीभवति, औषधग्रामाश्च ये शरीरोपकारिणः पथ्यभोजनक्रियाविशेषाः सर्व एव वाऽऽहारः, 'अथवा स्वरभेदवर्णभेदकरणानि । इदानीं एतेसिं चेत्र पंचण्डं सरीराणं तिविधं करणं भवति, तंजहा संघायणाकरणं परिमाडणाकरणं संघाय परिसाडणाकरणं, तेयाकम्माणं संघातणवजं दुविधं करणं, एताणि तिष्णिवि करणाणि कालतो मग्गिजंति, तत्थोरालियसंघातकरणं एगसमयियं, जं पढमसमयोचवण्णगस्म, जहा तेल्ले उग्गाहिमओ छूढो तप्पढमताए आदियति, सेससमएस सिणेहं गिण्हइवि मुंचवि, एवं जीवोवि उववज्र्जतो पढमे समए एगंतसो गेण्हति ओरालियम रीरपाउरगाणि दव्वाणि, ण पुण किंचिवि विमुयति, परिसाडणावि समओ चेत्र, सो मरणकालसमए एगंतसो चेव मुंचति, मज्झिमे काले किंचि गेण्हति किंचि मुंचति, | सो जहणणेणं खुड्डागं भवग्गहणं तिममयूर्ण, उक्कोसेणं तिष्णि पलिओवमाणि समयूगाणि, किह पुण खुड्डागभवरगहणं तिसमयूर्ण भवति ?, उच्यते, 'दो विग्गहंमि ममया समयो संघातणाऍ तेहूणं । खुड्डागभवग्गहणं सव्वजहणो ठिती कालो || १ || उक्कोसो समगुणो जो सो संघातणासमयहीणो । किह ण दुममयविहीणी साडणसमयेऽवणीतंमि || २ || भण्णति भवचरिमंमिवि समए. संघातादि 11911
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy