SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णिः ॥८॥ करणा धिकारः आह-जइ ण तदत्थविहीणं तो किं दबकरणं ?, जतो तेण दव्वं कीरति, सण्णाकरणंति य करणं रूढीतो, आह-जति तदत्थविरहितं ण भवति तो किं दव्यकरणं भवति ?, भावकरणमेव भवतु?, उच्यते, जतो तेण दव्वं कीरति, जहा पेल्लीओ णाणियाओ, ताओ कीरति एवमादि, सण्णकरणंतिय रूढीतो। इदाणिं णोसण्णाकरणं, तत्थ णिज्जुत्तिगाथा 'दब्वे पओगवीसस पयोगसा मूलउत्तरे चेव। उत्तरकरणं वंजण अत्थे उ उवक्खरो सबो ॥ ५॥णोसण्णादवकरणं दुविधं-पयोगकरणं विस्ससाकरणं च, पयोगकरणं दुविहं-जीवपओगकरणं अजीवपयोगकरणं च, होति पयोगो जीववावारो, तेण जं विणिम्माणं सजीवमजीवं वा पयोगकरणं तयं च दुहा, तत्थ जीवपयोगकरणं दुविधं-मूलप्पयोगकरणं उत्तरप्पयोगकरणं च, मूले करणं मूलकरणं, आद्यमित्यर्थः, उत्तरओ करणं उत्तरकरणं, संस्करणादित्यर्थः, अथवा उत्तरकरणस्स अत्थो णिज्जुत्तिगाथाचतुत्थपदेण भण्णति, अत्थो उ उव्वक्खरो सम्वो, उवकारीत्यर्थः, येन वा कृतेन तन्मूलकरणं अभिव्यज्यते-उवकारसमर्थं भवतीत्यर्थः, यथा हस्त इति, कलाचिअङ्गुष्ठतलोपतलसमुदयः, तस्य उक्खेवणादि उत्तरकरणं, अथवा संडासयं करेति मुलिं वा, अथवा शरीर एव गर्भता मूलकारणं, उत्तरकारणं तु चंक्रमणादि, अथवा मूलकरणं शरीराणि पंच, गाथा ॥६॥ उरालियादीणि पंच शरीराणि | मूलकरणं, उत्तरकरणं जं णिप्फण्णाओ णिप्फजति, तं च एतेसिं चेव ओरालियवेउब्धियाहारयाणं तिण्हं उत्तरकरणं, सेसाणं णत्थि, ओरालियादीणं तिण्हं मूलकरणं, अटुंगाणि अंगोवंगाणि उत्तरकरणं, ताणि य तंजहा-सीसं उरो य उदरं पट्टी बाहा य दो य उरूओ। एते अटुंगा खलु सेसाणि भवे उवंगाणि ॥१॥ होति उवंगा अंगुलिकण्णाणासापवडणं चेव । णहकेसदंतमंसू अंगोवंगेवमादीणि ॥ २॥ अथवा उरालियस्सेवेगस्स इमं उत्तरकरणं-दंतरागो कण्णवद्धणं णहकेसरागो खंधं वायामादीहिं पीणितं ॥८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy