SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ( # কক্সহস্ত ডিজি) सुरतरुवरपुप्पैस्तैरनकैरमीभिः, तमहमपि यजे शं निर्मलं सिद्धचक्रम् ॥ ४॥ पुष्पाणि ॥ मृदुललितसुसिद्धैः सालिसंभूतपूतैः हिमकरधवलैस्तैस्तन्दलव्यंजनाव्यैः। घृतमधुरमुपकैश्चारुपकानशोभैः, - तमहमपि यजे शं निर्मलं सिद्धचक्रम् ।। ५ ।। नैवेद्यम् । कनकमणिमुरत्नैनिर्मितैदीप्तदोष, रुडुगणधृतकांतित्रासितांहस्तमौवैः। विकसितवरवोधैः प्रातिहारार्तिकेन, तमहमपि यजे शं निर्मलं सिद्धचक्रम् ॥ ६॥ दीपम् । अगुरुतगरशुष्कः शुद्धकर्पूरपूरैः, मिलितसुरभिद्रव्यैश्चन्दनायैरनेकैः। दहनदहितधूपैर्निरानन्दभूतः, 'तमहमपि यजे शं निर्मलं सिद्धचक्रम् ॥ ७॥ धूपम् । क
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy