SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ . - सिद्ध चक्रर्ती मंडल विधान) . . ६७ ॐ ह्रीं चिपगुणाय नमः स्वाहा । २४७ | ॐ ह्रीं परमग्नातकाय नमः स्वाहा । २५८ | ॐहीं मानकवर्माय नम. स्वाहा । २४९ । ॐ ह्रीं सर्वावलोकनाय नम. स्वाहा । २५० । ॐही लोकाग्रस्थिताय नमः - स्वाहा । २५१ । ॐ ही लोकव्यापकाय नम. स्वाहा । २५२ । ॐ ह्री अनादिनिवनाय नम. स्वाहा । २५३ । ॐ हीं अनादिस्वरूपाय नमः स्वाहा । २५४ । ॐ हीं अनाद्यनुपमसिद्धाय नम. स्वाहा । २५५। ॐ ही अनादिगुणपग्पूिर्णाय नमः स्वाहा । २५६ । परिमलबहीवेश्चन्दनैः कुंकुमीयैः, विविधसुरभिद्रव्यश्चारु कर्पूरपुष्टैः। अलिकुलमिलितस्तैर्घाणयुक्तैरमीभिः, तमहमपि यजे शं निर्मलं सिद्धचक्रम् ॥ २॥ चन्दनम् शशिकरनिकराभै सितैरक्षतौथैः, कलितविमलशोभैः शुभ्रडिंडीरपिंडैः। हसितहरिसितैस्तैः पुंजितैरक्षतोयैः, तमहमपि यजे शं निर्मल सिद्धचक्रम् ॥ ३ ॥ अक्षतान् कमलबकुलमालामालतीमल्लिकाभिः, परिमलबहलाभिओमरीसंभ्रमाभिः। - --- - . V
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy