SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ (शि की विधान) - अथ चतुर्थपरिधौ चतुःषष्ठि दल पूजा । AM उर्ध्वाधारयुतं सविन्दु सपरं ब्रह्मस्वरावेष्टितम् । वर्गापूरितदिग्गताम्बुजदलंतत्संधितचान्वितम् ।। अन्तःपत्रतटेष्वनाहतयुतं हींकारसंवेष्टितम् । देवं ध्यायति यः स मुक्तिसुभगो वैरीभकएठीरवः ।। पुष्पं दत्वा स्थापनां कुर्यात् ॥ निरस्तकर्मसम्बन्धं सूक्ष्म नित्यं निरामयम् । वन्देहं परमात्मानममूर्तमनुपद्रवम् ॥१॥ सकलामरेन्द्रसेव्यं ज्ञानामृतपानतृप्तनिजभावम् । संस्थापयामि सिद्धं कर्मानलदावमेघौघम् ॥ २॥ . ही णमोसिद्धाण सिद्धपरमेष्ठिन् अत्रावतरावतर संवौषट् HAMEEDY Atly.. A . . iSEAR Ch GAVA 24....
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy