SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ पृ० ह्रीँ दीप्रैः सुदीपैर्दलितान्धकारैः, चन्द्राज्यरत्नोत्तमजैरतीद्धैः । अज्ञानतामस्यनिवारणाय, तत्कर्मदाहार्थमजं यजेऽहम् ॥ ६ ॥ दीपम् एनः समूहातये नितान्तं ज्ञानादिदाहोद्भवधूमकैर्वा । सद्ध्पधूमैर्धृतधर्मसिद्ध्यै तत्कर्मदाहार्थमयजेहम् || ७ || धूपम सिद्ध वक्त मंडल विधान, घाँटासुनारंगसुलांगलीभिर्द्राक्षासुराजादनदाडिमाद्यैः । फलैर्निराशाफलभावलब्ध्यैतत्कर्मदाहार्थमजंयजेऽहम् ॥ ८ ॥ फलम् दृग्ज्ञानसम्यक्त्वसुवीर्यमूक्ष्मं सद्गाहसत्सप्तममव्यचाधम् । चिकर्मभावं कुसुमांजलीभिस्तत्कर्मदाहार्थमर्जयजेऽहम् ॥ ६ ॥ श्रर्धम् सिद्धान् सिद्धमहोदयान्गुणगणाधीशानहं तोष्टवी, - म्याकारेण हि किंचिदूनवपुषः पूर्वाच्छरीराद्ध्रुवम् । अष्टानिष्ट महारिकर्मनिगडैर्मुक्तांश्चिदानन्दकां, - स्त्रैलोक्याग्रनिवासिनःश्रितवतो मुक्तचंगनां साश्वतीम् - पुष्पांजलिः ॐ ह्री असिउसा नमः, इतिमंत्रेणाष्टोतरशत जाप्यम् ।
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy