SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ - सिद्ध चक्र ही मंडल विधान - ७ ॐ हीं अन्यावाधाय नमः जल नि. स्वाहा, ॐ ही अवगाहनाय नमः जल नि. म्वाहा । १ ॐ ही अक्षोभाय नम. जल नि. स्वाहा, १० ॐ ह्रीं अचलाय नम: जल नि स्वाहा । ११ ॐ हीं अच्छेद्याय नम. जल नि. स्वाहा, १२ ॐ ही अभेद्याय नम. जलं नि. स्वाहा । १३ ॐ ही अजराय नम जलं नि स्वाहा, १४ ॐ ह्री अमराय नमः जल नि. स्वाहा । १५ ॐ ही अप्रमेयाय नमः जल नि. स्वाहा, १६ ॐ ह्री अविलीनाय नम जल नि. म्वाहा । सकुंकुमैः सज्जतरैः सुगन्धैः, संतप्तहेम्नश्च रसैरिद्धैः। सच्चन्दनैर्नन्दित,गवृन्दैस्तत्कर्मदाहार्थमजं यजेऽहम् ॥ २ ॥ चन्दनम् पुंजेरिवाखण्डवृषस्य दीर्धेः स्वच्छैर्मुनीनां मनप्ता समानैः । रम्यैरखण्डाक्षतनव्य(जैस्तत्कर्मदाहार्थमजं यजेऽहम् ॥ ३॥ अक्षतान् गन्धावलुब्धाखिलपुष्पलिड्भिः, सत्पुष्पवाणाहतये सुपुष्पैः । राजीवजातीशतपत्रकाद्यैस्तत्कर्मदाहार्थमजयजेऽहम् ॥ ४ ॥ पुप्पाणि माज्यैः समृद्धैर्वरशिष्टसिद्धैः, नैवेद्यकैनव्यरसात्तभावैः। वाष्पायमानैर्हृदयावभासैस्तत्कर्मदाहार्थमजयजेऽहम् ॥ ५ ॥ नैवद्यम् - LAntar Ta ... ...
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy