SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रमण महावीर ११२ १. नायाधम्मकहाओ, १३१५२-१५४ : जद्दिवसं च णं मेहे कुमारे मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तस्स णं दिवसस्स पच्चावरण्हकालसमयंसि समणाणं निग्गंथाणं अहाराइणियाए सेज्ज-संथारएसु विभज्जमाणेसु मेहकुमारस्स दारमूले सेज्जा-संथारए जाए यावि होत्था । तए णं समणा निग्गंथा पुन्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिताए य उच्चारस्स वा पासवणस्स वा अइगच्छमाणा य निग्गच्छमाणा य अप्पेगइया मेहं कुमारं हत्थेहि संघट्टति अप्पेगइया पाएहि संघट्टति अप्पेगइया सीसे संघटुंति अप्पेगइया पोट्ट संघति अप्पेगइया कायं सि संघट्टति अप्पेगइया ओलंडेंति अप्पेगइया पाय-रयरेणु-गुंडियं करेंति। एमहालियं च रयणि मेहे कुमारे नो संचाइए खणमवि अच्छि निमीलित्तए । तए णं तस्स मेहस्स कुमारस्स अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- 'तं सेयं खलु मज्झ कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्स रस्सिम्मि दिणयरे तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमज्झावसित्तए त्ति कट्ठ एवं संपेहेइ। २. नायाधम्मकहाओ, १८ खणलवतबच्चियाए, वेयावच्चे समाहीए ॥२॥ ....................। एएहिं कारणेहिं, तित्थयरत्तं लहइ सो उ ।।३।। ३. ठाणं, ४१४१२: चत्तारि पुरिसजाया पण्णत्ता, तं जहा-आतवेयावच्चकरे णाममेगे णो परवेयावच्चकरे, परवेयावच्चकरे णाममेगे णो आतवेयावच्चकरे, एगे आतवेयावच्चकरेवि परवेयावच्चकरेवि, एगे णो आतवेयावच्चकरे णो परवेयावच्चकरे। ११४ १. ब्रह्मसूत्र, अ० २, पा० १, अधि० ३, सू० ११, शांकरभाष्य : प्रसिद्धमाहात्म्यानुमतानामपि तीर्थकराणां कपिलकणमुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् ।
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy