SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ ३२३ (ख) आचारांगचूणि, पृ० ३००, ३०१: पुणतो तिरियं पुणं भित्ति, सण्णित्ता दिट्ठी, को अत्थो ? पुरतो संकुडा अंतो वित्थडा सा तिरिय भित्तिसंठिता वुच्चति, सगडुद्धिसंठिता वा, जतिवि गोहिणा वा पासति तहावि सीसाणं उद्देसतो तहा करेति जेण निरु भति दिट्ठि, ण य णिच्चकालमेव ओधीणाणोवओगो अत्यि, यदुक्तं भवति-पुरओ अंतो मज्ञ यातीति पश्यति, तदेव तस्स ज्झाणं जं रिउवयोगो अणिमिसाए दिट्ठीए बढेहिं अच्छीहिं, तं एवं बद्धअच्छी जुगंतरणिरिक्खणं दटुं। ३. आवश्यफनियुक्ति, गाथा ४९८ दृढभूमीए बहिआ, पेढालं नाम होइ उज्जाणं । पोलास चेयंमि, ट्ठिएगराईमहापडिमं ।। ५७ १. आवश्यकचूणि, पूर्वभाग, पृ० ३०० : ततो साणुलट्ठितं णाम गामं गतो, तत्थ भई पडिमं ठाति, केरिसिया भद्दा ?, पुवाहुत्तो दिवसं अच्छति, पच्छा रत्ति दाहिणहुत्तो भवरेण दिवसं उत्तरेण रत्तिं, एवं छठेण भत्तेण णिद्विता। तहवि ण चेव पारेति, अपारितो चेव महाभई ठाति सा पुण पुवाए दिसाए अहोरतं, एवं चउसुवि चत्तारि अहोरत्ता एवं दसमेण णिट्ठिता। ताहे अपारितो चेव सव्वातोभदं पडिमं ठाति, सा पुण सव्वतोभद्दा इंदाए अहोरत्तं, पच्छा अग्गेयाए, एवं दससुवि दिसासु सव्वासु, विमलाए जाई उड्ढलोतियाणि दव्वाणि ताणि शाति, तमाए हिट्ठिलाई, चउरो दो दिवसा दो रातिओ, अट्ट चत्तारि दिवसा चत्तारि रातीतो, वीसं दस दिवसा दस राईओ, एवं एसा दसहिं दिवसेहिं बावीस इमेण णिट्ठाति । २. (ख) आयारो, ६।४।१४ : अवि झाति से महावीरे, आसणत्थे अकुक्कुए झाणं । उड्ढमहे तिरियं च, पेहमाणो समाहिमपडिण्णे ॥ ३. माचारांगचूणि, पृ० ३२४ : उड्ढं अहेयं तिरियं च, सव्वलोए झायति समितं, उड्ढलोए जे अहेवि तिरिएवि, जेहिं वा कम्मादाणेहि उड्ढं गंमति एवं अहे तिरियं च, अहे संसार संसारहेउं च कम्मविपागं च ज्झायति,
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy