________________
३१४
श्रमण महावीर
२. आयारचूला, १५॥३४ :
तओ णं समणे भगवं महावीरे एयारूवं अभिग्गहं अभिगिण्हइ -~-"बारसवासाइं वोसट्ठकाए चत्तदेहे जे केइ उवसग्गा उप्पज्जति, तं जहा--दिव्वा वा, माणुसा वा, तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे 'अणाइले अव्वहिते अद्दीणमाणसे तिविह मणवयणकायगुत्ते' सम्मं सहिस्सामि खमिस्सामि अहियास इस्सामि ।"
२६ १. आवश्यकचूर्णि, पूर्वभाग, पृ० २६८-२७० :
तए णं सामी अहासंनिहिए सव्वे नायए आपुच्छित्ता णायसंडबहिया चउब्भागऽवसेसाए पोरुसीए कंमारग्गामं पहावितो, ''तत्थ एगो गोवो सो दिवसं बइल्ले वाहेत्ता गामसमीवं पत्तो, 'ताहे सो आगतो पेच्छति तत्थेव निविट्ठ, ताहे आसुरुत्तो, एतेण दामएण हणामि, एतेण मम चोरिता एते बइल्ला, पभाए घेत्तुं वच्चीहामि ।
२. आवश्यकचूणि, पूर्वभाग पृ० २७० :
ताहे सक्को भणति-भगवं ! तुब्भ उवसग्गबहुलं तो अहं बारस वासाणि वेयावच्चं करेमि, ताहे सामिणा भन्नति-नो खलु सक्का ! एवं भूअं वा ३ जणं अरिहंता देविदाण वा असुरिंदाण वा नीसाए केवलणाणं उप्पाडेंति उप्पा.सु वा ३ तवं वा वरेंसु वा ३ सद्धि वा वच्चिसु वा ३, णण्णत्थ सएणं उढाणकम्मबलविरियपुरिसक्कारपरक्कमेणं ।
__२८ १. आयारो, ९।२।२,३ :
आवेसण-'सभा-पवासु,' पणियसालासु एगदा वासो । अदुवा पलियट्ठाणेसु, पलालपुंजेसु एगदा वासो।। आगंतारे आरामागारे, गामे णगरेवि एगदा वासो ।
सुसाणे सुग्णगारे वा, रुक्खमूले वि एगदा वासो।। ३० १. आवश्यकचूणि पूर्वभाग, पृ० २७१, २७२ :
ताहे सामी विहरमाणो गतो मोरागं संनिवेसं, तत्थ दूइज्जतगा णाम पासंडत्था, तेसि तत्थ आवासा, तेसिं च कुलवती भगवतो