________________
महावीर-वाणी ( २११ )
इह जीवियं अनियमित्ता, पन्भट्ठा समाहि-जोहि । ते कामभोगरसगिद्धा, उववज्जन्ति प्रासुरे फाये ॥१॥
( २१२ ) जावन्तविज्जा पुरिसा, सव्वे ते दुक्खसंभवा । लुप्पन्ति बहुसो मूढा, संसारम्मि अणन्तए ॥१६॥
( २१३ ) वालाणं अकामं तु मरणं असई भवे । पंडियाणं सकाम तु, उक्कोसेण सई भवे ॥१७॥
( २१४ )
बालस्स पस्स बालतं, प्रहम्म पडिवज्जिया । चिच्चा धम्म अहम्मिट्ट, नरए उववज्जइ ॥१८॥
( २१५ ) धीरस्स पस धीरतं, सच्चधम्माणुवत्तिणो। चिच्चा अधम्म पम्मिट्ठ, देवेसु उववज्जद ॥१९॥