________________
महावीर वाणी
(६०) जहा दवग्गी पारिन्धणे वणे,
समानो नोवसमं उवेइ । एविन्चियग्गी वि पगामभोइणो, न बंभयारिस्स हियाय कस्सई ॥१४॥
( ६१ ) विभूसं परिवज्जेज्जा, सरीरपरिमंडणं । बंभचेररमो भिक्खू, सिंगारत्यं न धारए ॥१५॥
(६२) सद्दे स्वे य गन्धे य, रसे फासे तहेव य । पंचविहे कामगुणे, निच्चसो परिवज्जए ॥१६॥
दुज्जए कामभोगे य, निच्चसो परिवन्जए। संकट्ठाणाणि सव्वाणि, पन्जेज्जा पणिहाणवं ॥१७॥
कामाणुगिद्धिप्पभवं खु तुक्ल,
सव्वस्स लोगस्स सदेवगस्स । जं फाइयं माणसियं च किंचि,
तस्सऽन्तर्ग गच्छइ वीयरागो ॥१८॥