SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (४४) किञ्च-संसारो हि कर्मनृपाणामाज्ञया जन्माद्यवस्थामादाय कायपञ्जरानन्यवृत्तितया सदैव नारकादिकाश्चतस्रो गतीः परिवर्तमानस्य जीवस्य गर्भवास- बाल्य जडत्वे-ष्टवियोगाऽनिष्टसंयोगाऽऽधिव्याधिनराजीर्णत्व कुग्राम-कुनरेन्द्र- कुत्सित पाखिर परिचारण-ऽऽदिभिर्दुःखैर्निचितः । मुक्तानां च न कर्मचारतन्त्र्यं न कायपञ्जराऽवरुद्ध वं, न जन्म-जराऽऽधि-व्याधि- जराऽन्तकादिदुःखं लेशेनाऽपि वर्तते, न च भविष्यत्यपि काळे भविष्यति, ततः सिद्वानां स्वाभाविकेनाऽऽत्मसुखेन निरुपमेनापरवशेनाव्ययजेन सुखित्वेऽपि जन्माद्याचाधाजानां दुःखानामभावादपि निरुपमसुख सङ्गता एव सिद्धा इति वक्तुं युक्ततममेव । अत एवाहुः श्री उमास्वाति भगवन्तस्तत्त्वार्थभाष्य एतद्विषये संसारविषयातीत, मुक्तानामव्ययं सुखम् । अव्यावाधमिति प्रोक्तं, परमं परमर्षिभिः || १॥ स्यादेतदशरीरस्य, जन्तोर्नष्टाष्टकर्मणः । कथं भवति मुक्तस्य, सुखमित्यत्र मे लोके चतुर्विहार्थेषु, सुखशब्दः विपये वेदनाऽभावे, विपाके मोक्ष सुखो वह्निः सुखो वायु-विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ ४ ॥ पुण्य कर्मविपाकाच्च, कर्मक्लेशविमोक्षाच्च, मोक्षे सुस्वदनसुप्तवत् केचिदिच्छन्ति परिनिर्वृतिम् । सुखमनुत्तमम् ॥ ३५॥ सुखानुशयतस्तथा ॥ ३६ ॥ तदयुक्तं क्रियावच्चात्, श्रम- क्लम-मद-व्याधि- मदनेभ्यश्व मोहोत्पत्तेर्विपाकाच्च, दर्शनन्नस्य लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते । उपमीयेत तन, तस्मान्निरुपमं स्मृतम् ||३८|| लिङ्गप्रसिद्धेः प्रामाण्या - दनुमानोपमानयोः । अत्यन्तं चाप्रसिद्धं तद्, यत्तेनानुपमं स्मृतम् ॥३९॥ प्रत्यक्षं तद् भगवता - मर्हतां गृह्यतेऽस्तीत्यतः प्राज्ञैर्न तैश्व भाषितम् । च्छद्मस्थपरीक्षया ॥ ४० ॥ इति । ॥२॥ प्रयुज्यते । एव च ॥३॥ सुखमिष्टेन्द्रियार्थजम् । सम्भवात् I कर्मणः ||३७||
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy