SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ प्रस्तुत ग्रन्थ-श्री पंचसूत्र वार्तिकना पू. आगमोध्धारक श्रीना हाथे खेल लखाणनो नमूनो cdacKSocessedocdoessedoo-ocessedo रोमनिस्तानमायायति ये पानां PAKलाविभये चासोऽगनियमापतियानसंयुता: पञ्य, सभासस्पटलमनिपातपतिनामसजिनागमाATEEतराभाग मायायाaintu NAAEदिवियोग मावि . ENTRANTH HARTAPAINRITESHH षानदेनाAMRITTPp4sNE .. todoodc@NSOONOONOMo@doesceracedoedoedo . . . सूरीश्वराणामभिवादनम् यो लीनो जिनशास्त्ररक्षणविधौ यं सेवते भारती, धौतो येन मलः श्रुतजलैः यस्मै नताः सज्जनाः। यस्माद् बोधयुतोऽभवन्मुनिगण: यस्यागमेऽकुण्ठधीः, यस्मिन् ख्यातगुणाः सदा स जयतात् आनन्दसूरीश्वरः। ॥ आगमपर्यालोचनप्रधानो हि श्रमणः ॥ हहहहहहहह
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy