SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पत्रं पंक्ति पत्रं पंक्ति • प्राणातिपातानन्तरं मृपा- ८ ८ तः० श्राद्धानां पापप्रवृत्ति- १७ ४ तः १७ वादोपन्यासे तर्कसङ्गत- ९ ८ पर्यन्तं सद्भावेऽपि आराधकाचं हेतूपन्यासः कथमिति विचारः • अदत्तादानविरतेस्तृतीयस्वे ९ ९ तः० प्रालि हत्यक्रिया- १७ १८ तः मार्मिकं बीजम् १० १५ पर्यन्तं प्राधान्यम् १८ १० पर्यन्तं ० चतुर्थाणुव्रतस्य क्रम- १० १६ तः बतानां दुरणचर १८ ११ तः २० दृष्ट्या महत्त्वम् १२ २० पर्यन्तं विशेषणतापर्यम् ० पञ्चमाणुव्रतस्य महत्त्व- १३ १तः . अणुवनानां १८ २१ तः क्रम-सङ्गति-स्वरूपादि-१४ १६ पर्यन्तं मंगदारुण १९ ७ पर्यन्त वर्णनम् विशेषण रहस्यम् • अणुव्रतानां प्रकृति- ३४ १० तः १८ ० अणुबनानां १९ ८ तः २६ 'सुन्दरत्त्वस्योपसंहारः महामोहनणग ० अणुव्रतानां आणु. विशेषग-सार्थक्यम् १४ १९ तः । गामियत्तं विशेषण- १५ १ पर्यन्तं ० अगुवनानां भूश्रीदुल्ल- १९ २७ तः साफल्यम् हत्तं विशेषणसतिः २० ५ पर्यन्तं अणुव्रतानां परोक्यारितं १५ २ तः० अणुवतग्रहणयोग्य- २० ६ तः ७ विशेषणसङ्गतिः १६ २३ पर्यन्तं भूमिकोपसंहारः ० प्रासङ्गिक जीवरक्षाया १५ ५ तः एवं पदस्य सम्बन्ध -- २० ८ तः १० अनुकम्पादानस्य च महत्त्वम् १६ १८ पर्यन्तं दर्शनम् तत्सङ्गतिश्च दया-दाननिषेधकानाञ्च जहासत्तीए पदरहस्यम् २० ११ तः अज्ञानबाहुल्यप्रदर्शनम् २१ २ पर्यन्तं ० साधुत्व-श्राद्धत्वयोरन्त- १६ २७ तः २८ यथाशक्तिपदस्य प्रकारा- २१ ३ तः १८ रस्य रहस्यम् Am AM ० श्राद्धानां पापेषु कायपातित्वम् १७ १ तः ।
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy