SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पत्रं पंक्ति अशुभकर्मानुबन्धानां ९२ १९ तः श्लथीभवन-प्रहाण- ९३ ७ पर्यन्तं क्षय स्वरुपम् निकाचितानामपि ९३ ८ तः कर्मणां निरनुबन्धवत् ९४ ५ पर्यन्तं शुभकर्मानुबन्धाना- ९४ ६ तः मासकलन-परिपोषण- ९५ १७ पर्यन्तं निर्माणस्वरुपम् पापप्रतिघातगुणबीजा- ९५ १८ तः २२ धानसूत्रोपसंहारः अशुभभावनिरोधकत्वेन ९५ २३ तः शुभभावबीजत्वेन ९६ १९ पर्यन्तं पत्र पंक्ति च हेतुनैतस्य सम्यक्पाठ-श्रवणाऽनुप्रेक्षानां महत्वम् अन्त्यमंगलरुप- ९६ २० तः नमस्कारः ९७ १९ पर्यन्तं ग्रन्थकृतः परमोच्च ९७ २० तः २७ कोटिकी प्रकृष्ट शुभभावना आधसूत्रस्य नामा- ९८ १ तः ३ न्वर्थता वृत्तिकर्तुः प्रशस्तिः ९८-४ तः १३ awranwaraurarmarwaN म...न...नी...याः वा...क्य...क...ण्डि...काः 8 ० अक्षीणमोहाः सर्वेऽप्यसुमन्नोऽनादि___ मोहसत्ताका एव भवन्ति । ० यतो मूढस्तनः पापः, यतश्च पापः मत ___एवाऽनादि मोहवासितः । ० संसारस्य मार्गाऽहितः, हितस्तु मोक्षमार्ग एव । __श्री पंचसूत्रवार्तिक का. ९० aonkarunroboor
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy