SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पक्रमः पत्रं पंक्ति २३ 'होउ कामेणं १० १९ तः २० । पदरहस्यम् २४ शरणगमनादीनां कर्तव्यकाल निर्देशः १० २३ तः २५ २५ णमो वीमरागाणं इत्यतः "तिकालमसंकिलेसे" ११ तः पर्यन्तं जिनानुवादसूत्रत्वेन निर्णीतस्य २३ १६ पर्यन्तः विशेष व्याख्या अनुबन्धचतुष्टयानु- ११ १ तः ७ पन्यासहेतुप्रदर्शनम् -'णमो' पद तात्पर्यम् ११ ८ तः १३ -अरुहंताणं भगवंताणं ११ १४ तः १८ पद महिमा -'वीमरागाणं' पद ११ १९ तः । रहस्यम् १२ ६ पर्यन्तं -'सव्वण्णूणं' पद १२ ७ तः २९ विशेषता -'देविंदपूइयाणं' पद १३ - १ तः १९ मद्घिट्टनं -जहट्टिमवत्थुवाईगंपद. १३ १२ तः रहस्योद्घाटनम् १५ १२ पर्यन्तं --'तेलुक्लगुरुण' पद- १५ १३ तः २६ पत्रं पंक्ति -'भगवंताण' पद १६ ८ तः ११ वैशिष्टयम् - णमो' पद तात्पर्यम् १६ ८ तः ११ -'जे एवमाइक्खंति' पद १६ २१ तः । तात्पर्यम् १७ ६ पर्यन्तं -'जीवे पद रहस्यम् १७ ७ तः १३ -'भवे पद तात्पर्यम् १७ १४ तः १९ -कम्मसंजोग' पद १७ २० तः २८ रहस्यम् -'भवव्युच्छित्तेरिष्टत्वो- १७ २९ तः १८ ३ पर्यन्तं '-एयस्स' पद रहस्यम् १८ ४ तः ६ -'वुच्छित्ती' पद १८ . ७ तः १६ तात्पर्यम् -'सुद्धधम्माओ' पद . १८ १७ तः मर्मवर्णनम् .. १९ २ पर्यन्तं -'संपत्ती' पद वैशिष्टयम् १९ ३ तः ५ -'तहाभव्वत्ताइ पद १९ ६ तः १४ तात्पर्यम् -'तस्स पुण विवाग' १९ १५ तः २१ पदानां रहस्यम् 'चतुश्शरणोपगमनस्या-१९ २२ तः २६ द्यत्वे बीजम् दुष्कृतगर्दा-सुकृतानु १९ २७ तः ३० मोदनयोरावश्यकता २० ३ पर्यन्तं शरण्यानां चतुस्सङ्खयायाः बीजम् २०४ तः १५ वैशिष्टयं -'अरुहताणं पद सार्थकता १५ २७ तः । १६ ७ पर्यन्तं
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy