SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (९८) अध्येतृणां प्रस्तुतसूत्रस्य सिद्धपूर्वमेव यदुत-अत्र सूत्रे गह!करणेन पापानां प्रतिघातः, भगवतामहदादीनां गुणानामनुमोदनेन च गुणवीजाऽऽधानमिति यथावत्तया साधितमेवाऽस्तीति योग्यैवाऽभिभा सूत्रस्येति । इत्येवं सुचिरन्तनाऽऽगमधराचार्योद्भुतं शुद्धये, पापानां गुणमूलकवृद्धिविधये चात्मोद्धराणां विदे। यत् पापप्रतिघातसंयुतगुणसन्दोहसम्भूतये, तस्येदं सुकुमारबुद्धिसुगम दृब्धं मया वार्तिकम् ॥१॥ हब्धा यस्य च वृत्तिज्ञानमणितिपोद्भूतवोधैः किल, सूरीशैईरिभद्रनामसुभगैजैनागमैकोद्धरैः । सा विज्ञावलिवेद्यतत्त्वसुभगायेदंयुगीनजनैस्तादृग्बुद्धिवियोगतोऽवगमितुं नैव क्षमा संविदे ॥१॥ ५ ०० २ बाणशून्ययुगलाङ्कितवर्षे, मार्गशीर्षसितपक्षगतायां । विक्रमभूपकृते विहितैषाऽऽनन्देनाद्यतिथी गुणदृद्धये ॥१॥ इति श्री आगमोद्धारक-आचार्यप्रवरश्री-आनंदसागरसूरिपुरन्दरैः संदृब्धं .. पञ्चसूत्र(आधस्त्र)वार्तिकम् समाप्तम् । . . जिनवचनमहत्ता एकमपि तु जिनवचनाद्यस्मान्निर्वाहकं पदं भवति । श्रूयन्ते चाऽनन्ताः, सामायिकमात्रपदसिद्धाः ॥ . तस्मात्तत्प्रामाण्यात् , समासतो व्यासतंश्च जिनवचनम् । श्रेय इति निर्विचार ग्राह्यं ' धार्य च वाच्यं च ॥ -दशपूर्वधराचार्योमास्वातिरचितश्रीतत्त्वार्थसूत्रभाष्य संबंधकारिका गा. २७-२८
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy