SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ. ६ जू. ८ जीवाधिकरणदनिरूपणम् संरम्भः मानकारित वासरमा मायाकारितवाससम्म लोसकारियाक्संरम्भः २० क्रोधानुमख वाक्संरम्मः मानानुमतवाक्संरम्भः मायानुमतवाक्संरभ्भ:लोभानुमतवाक्क्संरम्मः २४ एवं-क्रोधकृतकायसंरम्भः मानकुतझायसंरकमा मायाकृतकायसारम्भः लोमचनकायसरमा २८ क्रोधकारितकायसंरकमा मानकारितकायसंरम्भः मायाकारितकायसंरम्मः लोभकारितकायसंरकमः ३२ क्रोधनुमतकायसंरम्भः पालानुमोदितकायसंरूमा मायानुमोदितकारसंरम्भः लोभानुमोदितकाय संररू.३६ इत्येवं पट्त्रिंशद्विध जीवाधिकरणं भवति। एवं समारम्भाऽऽरम्पयोरपि प्रत्येक पत्रिंशत् पत्रिंदैत्ष्टोत्तरशतं जीवरुपं साम्परायिककर्मास्रवविशेषाधिकरणं बोध्यम् । तत्र पशिल्मकारक संस्माधिकरणं षत्रिंशत्यकारक समारमाधिकरणं पवित्प्रकारकमारम्भाधिकरणवाऽन सेयम् । वचनसंरंभ मालकारितवचनसंरभ मायाकारितवचनसंर, लोलकारित वचसंरंभ (२०) क्रोधानुमतपचनसंभ, मानादुम्सलवाचनहरल, माधा. नुमतवचन रन, लोमागुमनामचनतर म (२४) ऋधिकृत्वज्ञायतरंभ, मानकायसंरभ भाचोकृतमाचलरस, लोमकृतक्षायरिंग, (२८) क्रोधकारितकायरल, सानारिलायररंभ, लामाकारितारंच, लोभकारितकायसंरंभ (३२) क्रोधानुमतमाघसरल, बालाजुमलाय. संरंभ, मायानुमोदित्व काय रंग, लोभानुमोदितकावरंभ (३६) इत प्रकार जीवाधिकरण के रंभ की अपेक्षा ले छत्तील भेद हैं । लमारंभ और आरंभ के भी हसी प्रकार छन्तीस-छतील लेदों की गणना करने पर ३६+३६+३६=१०८ भेद जीवाधिकरण के होते हैं। यहां নী মাহ কা লাহু, হ্নী সাহ দো জুষিদ্ধ અને લેભકારિતવચનસંરંભ (૨૦) કો ધાતુમતવચનસંરંભ સાનાનુમતવચનસંરભ,માયાનુમતવચનસંરંભ, લેભાનુમતવચનસંરંભ (૨૪) ક્રોધકૃતકાયસંરંભ માનકૃતકાયસંરંભ માયાકૃતકાયસંરંભ અને લેભકૃતકાયસંરંભ (૨૮) કોકારિતકાયસંરભ, માનકારિતકાયસંરંભ, માયાકારિતકાયસંરંભ અને લેભકારિતકાયસંરંભ (૩૨) ક્રોધાનુમતકાયસંરંભ, માતાનુમતકાયસંરંભ, માયાનુમતકાયસંરંભ, લોભાનુમતકાયસંરંભ (૩૬) આ રીતે જ રાધિકરણના સંરંભની અપેક્ષાથી છત્રીસ ભેદ છે. સમારંભ તથા આરંભના પણ આ જ પ્રકારે છત્રીશ– છત્રીશ महोनी शुतही ४२वाथी ३६+38+3=१०८ ले धि४२ना हाय छे. અહીં છત્રીશ પ્રકારના સંરંભાધિકરણ, છત્રીશપ્રકારના સમારંભાધિકરણ અને છત્રીસ પ્રકારના આરંભાધિકરણ છે. આમાંથી મનોગના સંરંભના બાર ભેદ
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy