SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.८ ७.१५ भिक्षाचर्यातपसः प्ररूपणम् लोहे४ अप्पस दे५ अप्पझंझे७ ले तं भावोगोयरिया से तं ओमोयरिया' इति । अथ का सा भावाबमोदरिका ? भायाऽवमोदरिकाऽनेकविधा प्रज्ञप्ता, तद्यथा -अल्पक्रोधः१ अल्पमान:२ अल्पमाया ३ अपलोभः ४ अल्पशब्दः५ अल्पकलहः६ अल्पझञ्झ७ सा-एषा भावाऽप्रमोदरिका, ला एषा अवमोदरिका इति ॥१४॥ । ___ मूल-सिदखायरिया तने अणेगविहे, दव्वाभिग्गहचराइ भेयओ ॥१५॥ छाया-मिक्षाची तपोऽनेकविधम्, द्रव्याभिग्रहचरादि भेदतः ॥१५॥ तत्वार्थदीपिका-पूर्व खलु-अवमोदरिका' नाम द्वितीयं बाह्य तपः सविस्तरं मरूपितम् सम्पति-तृतीयं भिक्षाचर्या तपः प्ररूपयितुमाह- 'भिक्खा यरिया तवे अधिहे, दवाभिमाहवाराह मेयओ' इति । भिक्षाचर्या तपः-'अनुलस्थाने अनुककाले अमुशवस्तु ग्रहोप्यामि' इत्येवं रीत्याऽभि उत्तर-साथ अवमोदरिका तप अनेक प्रकार का है-अलपक्रोध, अल्प-मान, अल्माया, अल्पलोभ, अल्पशब्द, अल्पझझ आदि । यह भाव-अवमोदरिका तप है ॥१४॥ 'लिवखायरिया तो अणे गविहे' इत्यादि, सूत्रार्थ द्रव्याभिग्रहचर आदि के भेद से भिक्षाचर्या तप भी अनेक प्रकार का है ॥१५॥ तत्वार्थदीपिका-इससे पहले अवमोदरिका नामका बाह्य तप का विस्तार पूर्वक प्ररूपण किया गया, अब भिक्षाचर्या नामक तीसरे तप की प्ररूपणा करते हैंद्रव्याभिग्रहचर आदि के भेद से भिक्षाचर्या तप के अनेक भेद પપાતિકસૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું છે ભાવ અવમેરિકા તપ કેટલા પ્રકારના છે ? ઉત્તર-ભાવ અવમોદરિકા અનેક પ્રકારની છે. અલ્પકો सयभान, म५माया, मास, ५१. म५४, सઆદિ આ ભાવ અમેરિકા તપ છે. જે ૧૪ છે 'भिक्खायरिया तवे' त्यात સુવાર્થ–-દ્રથભિગ્રહ ચર આદિના ભેદથી ભિક્ષાચર્યા તપ અનેક પ્રકારના છે કે ૧૫ છે તત્ત્વાર્થદીપિકા--આની પહેલા અમેદરિકા નામક દ્વિતીય બાહ્યતાનું વિસ્તારપૂર્વક પ્રરૂપણ કરવામાં આવ્યું, હવે ભિક્ષાચર્યા નામક ત્રીજા તપની પ્રરૂપણ કરીએ છીએ દ્રવ્યાભિગ્રહચર આદિના ભેદથી ભિક્ષાચ્ય તપના અનેક ભેદ છે, त० ७८
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy