SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ पत्रिका-नियुक्ति टीका अ.८२.६ इत्वरिकतपसोऽनेकवि धस्वम ५९१ विहे पण्णत्तेत जहा-चउत्थभत्ते छट्ठभत्ते अट्ठमभत्ते-बारसभत्ते चउद्दसभते सोलसभत्ते अद्धमासियभत्ते मासियभत्ते दोमासियभत्ते-तेमासियभत्ते च उमासियभत्ते पञ्चमालियभत्ते छम्मासियभत्ते इति । अथ किं तत् इत्तरिकम्-३ इत्वरिक मनेकविधं प्रज्ञप्तम्, तद्यथा-चतुर्थ भक्तम् १ षष्ठभक्तम्-२ अष्टमभक्तम्-३ दशमभक्तम्-४ द्वादशभक्तम् ५ चतुर्दशभक्तम् ६ षोडशभक्तम्-७ अर्द्धमासिकभक्तम् ८ मासिकमक्तम्-९ द्वैमासिकमक्तम्-१० त्रैमासिकभक्तम्-११ चातुर्मासिकभक्तम् १२ पाश्चमासिकभक्तम् १३ पाण्मासिकभक्तम्-१४ इति ॥ ६॥ मूलम्-जावकहिए दविहे पाओवगमणे-भत्तपच्चक्खाणे य।। छाया-'यावत्कथिकं द्विविधम्, पादपोषगमनं भक्तपत्याख्यानञ्च ॥७॥ तत्त्वार्थदीपिका-पूर्व तावतू-प्रथमस्य-'इत्वरिक' नामकस्याऽनशनतपसो ऽनेकविधत्वं चतुर्थभक्तादि भेदेन प्रतिपादितम्, सम्प्रति-द्वितीयस्य यावत्कथि औपपातिक सूत्र के तिसरे सूत्र में कहा है'इत्वरिक तप किसे कहते हैं ? 'इत्वरिक तप अनेक प्रकार का है-जैसे-चतुर्थ भक्त, अष्टमभक्त, दशमभक्त, द्वादशभक्त, चतुर्दशभक्त, षोडशभक्त, अर्धमासिक भक्त, मासिकभक्त, द्वैमासिकभक्त, त्रैमासिकभक्त, चातुर्मासिक भक्त, पांचमासिक भक्त, पाण्मासिक भक्त, इत्यादि ।।६।। 'जावकहिए दुविहे' इत्यादि सूत्रार्थ--यावस्कथित अनशन दो प्रकार का है-पादपोपगमन और भक्त प्रत्याख्यान ॥७॥ तत्वार्थदीपिका-पहले इत्वरिक नामक अनशन तप के चतुर्थ પપાતિકસૂત્રના ત્રીજા સૂત્રમાં કહ્યું છેઈત્વરિક તપ કેને કહે છે ? ઈવરિક તપ અનેક પ્રકારના છે જેવા કે-ચતુર્થભકત અષ્ઠમભકત દશમભકત દ્વાદશભકત, ચતુર્દશભક્ત, ષોડશભકત, અર્ધમાસિકર્ભક્ત, માસિકભકત, કૈમાસિકભા ત્રિમાસિકભકત, ચાતુર્માસિકભકત પાંચમાસિકભકત ષામાસિકભકત ઈત્યાદિ દા 'जावकहिए दुविहे' या ! સૂત્રાર્થ–ચાકથિક અનશન બે પ્રકારના છે, પાદપવગમન અને ભકતપ્રત્યાખ્યાન ૭ તત્ત્વાર્થદીપિકા-પહેલા ઈવરિક નામક અનશન તપના ચતુર્થ ભક્ત આદિ
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy