SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ - तत्त्वार्यसूत्र ___ मूलम्-खेत्त १ काल २ गइ ३ वेय ४ तित्थ ५ लिंग ६ चारित्त ७ बुद्ध ८ नाणा ९ ऽयहणु १० कोलं ११ तरा १२ णुसमय १३ संख १४ ऽश्वहत्तओ १५ लज्झा ॥७॥ छाया-क्षेत्र १ काल २ गति ३ वेद ४ तीर्थ ५ लिङ्ग ६ चारित्र ७ बुद्ध८ ज्ञाना ९ ऽवगाहनो १० स्कर्षा ११ न्तुरा १२ नुसमय १३ संख्या १४ ऽल्पबहुस्वतः १५ साध्याः ॥७। तत्वार्थदीपिका-पूर्व तावत् सर्वसमक्षयरूपे मोक्षे सति सिद्धो भवतीति सिद्धस्वरूपं पञ्चदशमिरै निरूपयितुमाह- खेत्तशाल' इत्यादि। अत्र सिद्धाः साध्याः अनुगमनीयाः । कथम् ? क्षेत्रादि पञ्चदशमिरैः। अत्र सिद्धानां स्वरूपज्ञाने क्षेत्रादीनि एश्वदश द्वाराणि सन्ति, एतै द्वारी सिद्ध. 'खेत्त १ काल २ गई' इत्यादि । सूत्रार्थ-सिद्ध जीव इन पन्द्रह द्वारों से चिन्तनीय या प्ररूपणीय हैं-(१) क्षेत्र (२) काल (३) गति (४) वेद (५) तीर्थ (६) लिंग (७) चारित्र (८) बुद्ध (९) ज्ञान (१०) अवगाहना (११ उत्कर्ष (१२) अन्तर (१३) अनुसमय (१४) संख्या और (१५) अल्पयत्व ॥७॥ तत्वार्थदीपिका-पहले कहा गया है कि जीव कमों का क्षय होने पर सिद्ध होता है, अतएव यहां पन्द्रह द्वारों से सिद्ध के स्वरूप को निरूपण किया जाता है सिद्ध पन्द्रह द्वारों से समझने योग्य हैं । तात्पर्य यह है कि सिद्धों के स्वरूप को समझने के लिए पन्द्रह द्वार हैं, उनसे उनके 'खेत्त१ काल२ गई३' त्या । સવાર્થ-સિદ્ધજીવ આ પંદર દ્વારેથી ચિત્તનીય અથવા પ્રરૂણીય છે (१) क्षेत्र (२) सण (3) गति (४) ३६ (५) तीथ (6) nि (७) यात्रि (८) सुद्ध (6) ज्ञान (१०) माना (११) ४ (१२) सन्त२ (१3) मनुसमय (१४) सध्या मते (१५) २८५हुत्य ॥ ७ ॥ તત્વાર્થદીપિકા–પહેલાં કહેવામાં આવ્યું કે જીવ સમસ્ત કર્મોને ક્ષય થયા બાદ સિદ્ધ થાય છે. આથી અહીં પંદર દ્વીરોથી સિદ્ધના સ્વરૂપનું નિરૂપણ કરવામાં આવે છે. સિદ્ધ પંદર દ્વારેથી સમજવા ગ્ય છે. તાત્પર્ય એ છે કે સિદ્ધોના સ્વરૂપને સમજવા માટે પંદર દ્વાર છે તેનાથી તેમના સ્વરૂપને વિચાર કરવો
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy