SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ८४८ तस्वार्थ केवलदर्शनं क्षायिक सिद्धन्वञ्च संभवति । एतच्चतुष्टयाऽतिरिक्तं क्षायिकत्वमपि मुक्तात्मनि न संभवति क्षायिकसम्यक्त्वादि चतुष्कस्य तु-क्षायिकत्वेन नित्यत्वात् मुक्तस्यापि भवत्येवेति भावः । किन्तु परिणानि के भावे खल केवलं सेत्स्यल्लक्षणं भव्यत्वमेव पारिणामिकमायो मुक्तात्मनि न भवति, तदतिरिक्ताः पारिणामिकाः भावास्तु-ज्ञानदर्शनोपयोग अस्तित्वगुणवत्वाऽनादित्वाऽसंख्येय प्रदेशवत्व-नित्यत्व द्रव्यत्वादयो मोक्षावस्थायामपि आत्यनि भवन्त्येवेतिभावः । एनञ्च-मोक्षावस्थाया नौपशमिक औदायिक भावानां सर्वथा परिशटनं मालिआत्मप्रदेशेभ्यः। एवं-केवलसम्यक्त्व लक्षण क्षायिकसम्यक्त्व-क्षायिककेवलंज्ञान क्षायिक केन्लदर्शन- क्षायिक सिद्धत्यतिरिक्तक्षायिकमावानामपि परिशटनं भवति । क्षायिकसम्यक्त्वादीनां चतुर्णा क्षायिक भावानान्तु-नित्यत्वात् मोक्षायस्थायामात्मपदेशेभ्यः परिशटनं न भवति । परिणामिकभावेतु-केरलं सेत्स्य लक्षणभव्यत्वरूप एव पारिणामिकमायो मुक्तापनि परिशटति, तदतिरिकता: पुननिदर्शनोपयोगादयः पारिणामिकमाना नात्मप्रदेशेभ्यः परिशटन्ति न क्षीयन्ते, आत्मनस्तथाविधपरिणामस्वभावात् । उक्तञ्चाऽनुयोगद्वारे षण्णामाऽधिकारे १२६ सूत्रो'खीणमोहे केवल सम्पत्तं, केवलणाणी. केवलदसणीसिद्धे' इति, क्षीणमोहः केवलसम्यक्त्यः, केवलज्ञानी, केवलदर्शनीसिद्धः' इति प्रज्ञापना. दर्शन, क्षायिक सिद्धत्व के अतिरिक्त अन्य क्षायिक भावों का भी अभाव हो जाता है। मगर क्षायिक सम्यक्त्व आदि चार क्षायिक भाव नित्य होने के कारण मोक्षावस्था में आत्मप्रदेशों से पृथक् नहीं होते। पारिणामिक भावो में से अव्यत्व नामक पारिणामिक मुक्तात्मा में नहीं रहता, उसके अतिरिक्त अन्य अस्तित्व आदि पारिणामिक भाव बने रहते हैं क्यो कि आत्मा का वैसा ही परिणाम स्वभाव है। अनुयोग द्वार में षट् नामों के अधिकार में कहा है-'क्षीणमोह, केवलसम्यक्त्वी, केवलज्ञानी, केवलदर्शनी और सिद्ध होते हैं। प्रज्ञापना થઈ જાય છે. એવી જ રીતે ક્ષાયિકસમ્યકત્વ, ક્ષાયિકકેવળજ્ઞાન, ક્ષાયિકકેવળદર્શન ક્ષાયિક સિદ્ધત્વ સિવાય અન્ય ક્ષાયિકભાોને પણ અભાવ થઈ જાય છે પરંતુ ક્ષાયિકસમ્યકત્વ આદિ ચાર ક્ષાયિકભ વા નિત્ય હોવાના કારણે મોક્ષાવસ્થામાં આત્મપ્રદેશોથી પૃથક થતાં નથી પારિખ્યામિકભાવમાથી ભવ્યત્વ નામક પારિવામિક મુકતાત્મામાં રહેતું નથી એ સિવાય અન્ય અસ્તિત્વ આદિ પારિણામિક ભાવ કાયમ રહે છે કારણ કે આત્માને એ જ પરિણામસ્વભાવ છે. અનુગદ્વાર માં ષટુનામેનાં અધિકારમાં કહ્યું છે ક્ષીણમોહ કેવળ अभ्यापी, वणशानी, वणशनी भने सिद्ध डाय छ. .
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy