SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ तत्वार्थ सूत्रे मुक्तात्मनि न सम्भवति, किन्तु भव्यत्वातिरिक्तः खल्ल पारिणामिको भावो ज्ञानदर्शनोपयोगास्तित्व- गुणवत्वानादिखा संख्येयप्रदेश वत्वनित्यत्व द्रव्यत्वादि लक्षणः सम्भवत्येव एतेषां खलु सम्यक्त्वादीनां क्षायिकभावानां नित्यत्वादमुक्तस्यापि ते क्षायिकाः केवलसम्यक्त्वादयो भवन्ति इति भावः ॥ २ ॥ तत्वार्थनियुक्ति:- पूर्व तावद् मोक्षावस्थायां ज्ञानावरणादि सकलकर्मक्षयो भवती - त्युक्तम् तत्र न केवलं सकलद्रव्यकर्मणामेव क्षत्रो भवति - अपितु - आत्मनः स्व तत्त्व भूलस्य औपशमिक क्षायिक क्षायोपमिकौ दयिक - पारिणामिक भावस्यापि क्षयो भवतीति सापवादं रूपयितुमाह- केवल सम्मत्तनाण-दंसणसिद्धत्तं वज्जिन्त्ता ओसमिया भव्यत्तक्खएव' इति । केवलसम्यवत्व ज्ञानदर्शनसिद्धत्वं वर्जयित्वा दर्शनसप्तक क्षयात् क्षायिकं केवलसम्यक्त्वं - क्षायिक सम्यक्त्वभव्यत्व, जिसके कारण सिद्धि प्राप्त करने की योग्यता होती है, सिद्धि प्राप्त होने के पश्चात नहीं रहता है । किन्तु अस्तित्व, गुणत्व, अनादित्व, असंख्येयप्रदेशच्व, नित्यत्व, द्रव्यव आदि पारिणामिक भाव रहते हैं । ये सम्यक् आदि क्षायिक भाव अनन्त होने के कारण मुक्त जीव में भी रहते हैं ॥ २ ॥ तत्वार्थनियुक्ति- पहले कहा गया था कि मुक्तावस्था में ज्ञानावरणीय आदि सर्व कर्मों का क्षय हो जाता है, किन्तु अब यह निरूपण करते हैं कि केवल कर्मों का ही क्षय नहीं होता किन्तु आत्मा के असा धारण भाव औपशमिक, क्षायिक, क्षायोपशमिक, औदयिक और पारिणामिक का भी क्षय हो जाता है, किन्तु इसमें कुछ अपवाद भी है। - दर्शन सप्तक के क्षण से क्षायिक सम्यक्त्व होता है, ज्ञानावरण के क्षय से केवलज्ञान, दर्शनावरण के क्षय से केवलदर्शन और समस्त છે, સિદ્ધિ પ્રાપ્ત થયા ખાદ રહેતું નથી. પરંતુ અસ્તિત્વ, ગુણવત્વ, અનાદિ સ્વ અસ’ચૈયપ્રદેશવત્વ, નિત્યત્વ, દ્રવ્યત્વ આદિ પારિણામિક ભાવ રહે છે. આ સમ્યકત્વ આદિક્ષાયિક ભાવ અનન્ત હેાવાના કારણે મુક્ત જીવેામાં જ હાય છે રા તત્ત્વાર્થનિયુકિત—પહેલા કહેવામાં આવ્યુ હતું કે મુકતાવસ્થામાં જ્ઞાનાવરણીય આદિ બધાં કાના ક્ષય થઇ જાય છે, પરન્તુ હવે એ નિરૂપણ કરીએ છીએ કે કેવળ કર્મને ક્ષય થતા નથી પરતુ આત્માના અસાધારણ ભાવ ઔપમિક, ક્ષાયિક, ક્ષાર્યાપશમિક ઔયિક અને પારિણામિકના પશુ ક્ષય થઈ જાય છે પરન્તુ આમાં થેઢા અપવાદ પણ છે, દનસપ્તકના ક્ષયથી ક્ષયિક સમ્યકત્વ થાય છે, જ્ઞાનાવરણુના ક્ષયશી દેવળજ્ઞાન, દર્શનાવરણુના ક્ષયથી કેવળદર્શન અને સમસ્ત કર્માંના ક્ષયથી સિદ્ધત્વ
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy