SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका म.८ १.५१ अवधिज्ञानविषयनिरूपणा १५ ओहिदसणिहम सन्दरूचि दोन व पुण लव्ह एज्जबलु' इति अवधिदर्श नम्-अवधिदर्शनिनः सर्वरूपि द्रव्येषु न पुनः सर्वरिषु, इति एवं नन्दिच्ने १६ सूत्रो चोक्तम्-'तं समासो बउब्धिहं पणतं तं जह-दच्चीखेत्तो कालओ भावो, वस्य दशमओ ओहिलाणी जहण्णणं अगलाई रूविदव्वाइं जाणा-पालइ उसलेणं लव्वाई रूचिदमाई जाण पाला खेत्तओणं ओहिलाणी जहण्णेणं अंगुलहहा अहंखिजमार्ग जाणइ पासइ उक्कोलेणं असंलिज्जा अलोग लोगपमालिसा खंडाई जाणा-पास कालोणं ओहिनाणी जहणेणं आलियाए असंखि ज्जाई भागं जागह-पालह, उक्कोशेणं अखिनासो उसलहिणीओ ओसप्पिणीनो अईय अगाईयच झालं जाण पाला साक्षोणं ओहिनाणी जहणणं अर्णते भावे जाण पालइ उक्कोणधि अणंत भावे जाणइ पालइ, सक्षमावाणं अणंतसाग जाणह पाला-इति तत् समासतश्चतुर्विधं यज्ञप्तम् तद्यथा-द्रव्यतः क्षेत्रल: कालतो भारतः । तत्र द्रव्यतोऽवधिज्ञानीजघन्येनाऽनन्तानि रूपि द्रव्याणि जानाति पश्यति, उत्कृष्टेन सर्वाणि रूपि द्रव्याणि जानाति पश्यति, क्षेत्रतः खलु अवधिज्ञानी जघन्येांगुलस्यासंख्येय___अनुयोगद्वार सूत्र के १४४ ३ सूत्र में कहा है-'अवधिदर्शन वाले का समस्त रूपी द्रव्यों में व्यापार होता है, मगर उनके समस्त पर्यायों में नहीं। नन्दिलूत्र के १६ में सूत्र में भी कहा है-अवधिज्ञान संक्षेप ले चार प्रकार का है-द्रव्य से, क्षेत्र ले, काल से और मान ले। द्रव्य की अपेक्षा अवधिज्ञानी जघन्य अनन्त रूपी द्रव्यों को जानता-देखता है, उत्कृष्ट समस्त रूपी द्रव्यों को जानता और देखता है । क्षेत्र की अपेक्षा अवधिज्ञानी जघन्ध बंगुल के अझख्यालो भाग को जालता-देखता અનુયોગદ્વાર સૂત્રના ૧૪૪માં સૂત્રમાં કહ્યું છે “અવધિદર્શન અવધિદર્શન વાળાના સમસ્ત રૂપી દ્રવ્યોમાં વ્યાપાર હોય છે પરંતુ તેમના સમસ્ત પર્યાયોમાં નહીં નંદીસૂત્રમાં ૧૬માં સૂત્રમાં પણ કહ્યું કે અવધિજ્ઞ ન સંક્ષેપમી ચાર પ્રકારનું છે દ્રવ્યથી ક્ષેત્રથી કાલથી અને ભાવથી દ્રવ્યની અપેક્ષા અવધિજ્ઞાની જઘન્ય અનન્ત રૂપી દ્રવ્યને જાણે જુએ છે ઉત્કૃષ્ટ સમસ્ત રૂપી દ્રવ્યોને જાણે જુએ છે. ક્ષેત્રની અપેક્ષા અવધિજ્ઞાની જઘન્ય આંગળના અસંખ્યાતમાં ભાગને જાણે જુએ છે, ઉશ્કટ અલોકમાં લેકપ્રમાણે અસંખ્યત ખડેને જાણે જુએ છે, કાલથી અવધિજ્ઞાન જ ઘન્ય આવલિકાની સંખ્યામાં ભાગને જાણે જુએ
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy