SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थ सूत्रे तत्वार्थनिर्युक्तिः- पूर्व तान् मतिज्ञान - श्रुतज्ञानयो विपयस्य निरूपणं विधितम् सम्पति तदन्तरावयवस्या - वधिज्ञानस्य विषयं निरूपयितुमाह- 'ओहिनाणे सन्दवि दव्वेसु' इति । अवधिज्ञानम् - भवत्ययिकं क्षायोपशमिकञ्च पूर्वोक्त स्वरूपमवधिज्ञानं सर्वरूपिद्रव्येषु - पुद्गलद्रव्य स्वरूपेष्वेव भवति नत्वरूपि द्रव्येषु धर्माधर्माकाशात्मस्वरूपेषु, नवा-सर्वरूपि पुद्गलद्रव्यपर्यायेषु तथा चावधिज्ञानं सर्वरूपि पुद्गलद्रव्यविषयकमेव संभवति । न तु -अरूपि द्रव्यविषयकम्, नापि - रूपि पुद्गलद्रव्य सर्व पर्यायविषयकम परसावधिज्ञान्यपि सुविशुद्धेनाऽपि अवधिज्ञानेन रूथीण्येव पुद्गलद्रव्याणि जानावि नाडरूषीणि धर्माधर्माकाशात्म द्रव्याणि जानाति, न - ज्ञान्यविरूपि पुद्गलद्रव्याणि सर्वैरतीतानागतवर्तमानेरूलादव्ययत्रौव्यादिभिरनन्तैः पर्यायैः परिच्छिनत्ति परमावधिज्ञानी अत्यन्त विशुद्धेनापि अवधिज्ञानेन । उक्तश्चाऽनुयोगद्वारे १४४ सूत्रे - 'ओहि दंसण " ૪ - तस्यार्थनियुक्ति- पहले मतिज्ञान और श्रुतज्ञान के विषय का निरूपण किया वया, अब क्रमप्राप्त अवधिज्ञान के विषय का प्रतिपादन फरते हैं भवप्रस्थय और क्षयोपशननिमित्तक अवधिज्ञान पुद्गल द्रव्य रूप सर्व खरी द्रव्यों में ही व्यापार करता है, धर्म, अधर्म, आकाश और जीव, हन अख्री द्रव्यों में उसका व्यापार नहीं होता । वह रूपी द्रव्यों के समस्त पर्यायों को भी नहीं जानता है । परमावधि ज्ञानी भी अन विशुद्धि अवधिज्ञान के द्वारा रूपी द्रव्यों को ही जानता है, अरूपी द्रव्य धर्म, अधर्म, आकाश और आत्मा को नहीं । रूपी द्रव्यों को भी सभी अतीत, अनागत, वर्तमान, उत्पाद, व्यय और धौव्य आदि अनन्त पर्यायों से नहीं जानता । તાનિયુક્તિ—પહેલા મતિજ્ઞાન અને શ્રુતજ્ઞાનના વિષયનું નિરૂપણુ કરવામાં આવ્યુ, હવે કેમપ્રાપ્ત અવધિજ્ઞાનના વિષયનુ પ્રતિપાદન કરીએ છીએ ભપ્રત્યય અને ક્ષાપશનિમિત્તક અવધિજ્ઞાન પુદ્દગલવ્ય રૂપ સ રૂપી દ્રવ્યેામાં જ વ્યાપાર કરે છે. ધર્મ, મધ, આકાશ અને જીવ આ અરૂપી દ્રવ્યેકમાં તેના વ્યપાર હૈાત્તા નથી, તે રૂપી દ્રવ્યેના સમસ્ત પર્યાચાને પણ જાણતું નથી. પરમાધિજ્ઞાની પણ અત્યન્ત વિશુદ્ધ અવધિજ્ઞાન દ્વારા રૂપી દ્રબ્યાને જ જાણે છે. અરૂપી દ્રવ્ય ધર્મ, અધમ, આકાશ અને આત્માને નહી' રૂપી દ્રવ્યાને પણ ધાં અતીત, અનાગત, વર્તમાન, ઉત્પાદ, વ્યય અને અને ધ્રૌવ્ય આદિ અનન્ત પાયાથી જાણતુ નથી.
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy