SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका म.८ स्कू.४९ मनःपर्यवज्ञानस्य द्वैविध्यनिरूपणम् ८०५ पर्याप्तानाम्, तत्रापि सम्यग्दृष्टीनामेव नाऽसम्यग्दृष्टीनाम्, तत्रापि ऋद्धिमाप्तानामेव भवतीतिभावः ॥ एवम्-अवधिज्ञान विषयीभूतस्य रूपि द्रव्यस्याऽनन्ते सूक्ष्मे भागे मनःपर्यवज्ञानस्य वृत्तिर्भवति, तथा च-यद् द्रव्यं खलु अवधिज्ञान जानाति तस्मादपि अनन्तभागं सूक्ष्मपदार्थ मनापर्यवज्ञान जानातीति बोध्यम् । उक्तश्च नन्दिसूत्रे १८ सूत्रे 'उज्जुमईणं अणंते अणंतपएसिए खंधे जाणइ पासह ते चेव विउलमई अब्भहिथत्तराए विउलतराए विस्लुद्धतराए वितिमिरतराए जाणइ पासइ, खेत्तीर्ण उज्जुपई य जहणेणं अंगुलस्स असंखेज्जइभार्ग, उक्कोलेणं अहे जाव ईभीसे रयणप्पभाए पुढवीए उचरिमडिल्ले खुड्डगपयरे उड़ जाच जोहलस्स उवरिमनले लिरिय जाव अतो मणुस्साखित्ते अडाइज्जेलु दीवस मुद्देस्तु पण्णरस कम्मभूमीसु तीसाए अकम्मभूमीतु छप्पणए अंगरदीवणेलु सपणीणं पंचिंदियार्ण पज्जत्तयाणं भावे जाणइ-पासइ, तं चेव विउलमह अदइज्जेहिं अंगुलेहि अम्भहियतरं विउलतरं विसुद्धतरं चितिभिरतरागं खेत्तं जाण-पासह कालओणं उज्जुमइ जहण्णेणं पलिओवमस्स असंखिज्जाभार्ग, उक्कोसेणं वि पलिओवमस्त असंखिजहभागं अतीयमणागयं वा कालं जाणइ पासइ, तं चेव विउलमा अमहियतरागं विसुद्धतरागं चितिमिरतरागं जाणइ, पासइ, भावओ उज्जुमा अणंते आवे जाणइ पासइ, सब्वभावाणं अणंतभागं जाणइ पालइ मणपज्जक्षणाणं पुण जण मण परिचिंति अस्थपागडगं माणुस्लखित्त निबद्ध गुणा पव्वक्ष्य चरितवओ' से तं मणपज्जवणाणं-ड्रोपत्त अप्पमत्तसंजय सम्मदिड्डी पज्जत्तग संखेज्जवासाउयकम्मभूमि अगम्भवक्कति अमणुस्साणं मणपज्जवणाणं समुपज्जा, तं समासओ चाउन्विहं पण्णत्तं तं जहा उनमें भी सम्यग्दृष्टियों को होता हैं। सम्यग्दृष्टियों में भी अप्रमत्तसंयतो को ही होता है और उनमें से भी ऋद्धिपाप्त मुनियों को ही होता है। विषय की अपेक्षा से अवधिज्ञान के विषयभूत रूपी द्रव्य के अन. न्तवें भाग में सनापर्यवज्ञान का व्यापार होता है। इस प्रकार अवधि. ज्ञान जिस द्रव्य को जानता है उसके अनन्तवें भाग सूक्ष्म अर्थ में દૃષ્ટિઓને થાય છે સમ્યકદષ્ટિએમાં પણ અપ્રમત્ત સંતોને જ થાય છે અને તેમાં પણ ત્રાદ્ધિ પ્રાપ્ત મુનિઓને જ થાય છે. વિષયની અપેક્ષાથી અવધિજ્ઞાનના વિષયભૂત રૂપી દ્રવ્યના છેવટના ભાગમાં મન:પર્યવજ્ઞાનને વ્યાપાર થાય છે આ રીતે અવધિજ્ઞાન જે દ્રવ્યને જાણે છે. તેના અનંતમાં ભાગ સૂકમ અર્થમાં મન:પર્યવજ્ઞાન જાણે છે. નદી
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy