SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ तत्वार्थ सूत्रे उत्तराध्ययनानि दशा - कल्पः - व्यवहारः- निशीथम् - महानिशीथम् = जम्बूद्वीपप्रज्ञप्ति - द्वीपसागरपज्ञप्तिः - चन्द्रपज्ञप्तिः - सूर्यप्रज्ञप्तिः - सुद्रिका - विमानमविभक्ति:महल्लिका- विपाप्रविभक्ति:- अङ्गचूलिका-चक्रचूलिका- विवाहचूलिका-अरुणोपपातः वरुणोपपातः - गरुडोपपातः- धरणोपपातः - वैश्रवोपपातः- वेलन्धरोपपतिः देवेन्द्रो पपातः - उत्थानसूत्रम् - समुत्थानसूत्रम् - निश्यावलिका - कलिका-कल्पाचतंसिका - पुष्पका- पुष्प चूलिका-प्रत्यादि । उत्कालिकञ्चापि अनेकविधम्, तद्यथा दशवैकालिकम् - कल्पिककल्पिकम् - क्षुल्लकल्पश्रुतम् - महाकल्पश्रुनस् - उपपातिकम् - राजमश्नीयकम् - जीवाभिगमः - मज्ञापना - महाप्रज्ञापना इत्यादि । उक्तञ्च - स्थानाङ्गे २ स्थाने १ उद्देशके ७१ सूत्रे - 'सुगनाणे दुबिहे पण्णत्ते, तं जहा= अंगपविद्वे चेय, अंगवाहिरे चेष' इति श्रुतज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा - अङ्ग , ७ अनेक प्रकार का है, यथा-उत्तराध्ययन, दशा, कल्प, व्यवहार, निशीथ, महानिशीथ, जम्बूद्रीपप्रज्ञप्ति, द्वीपसागर, चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञप्ति, क्षुद्रिकावितानविभक्ति, महल्लिकाविमानप्रत्रिभक्ति, अंगचूलिका, वकच लेका, विवाहचूलिका, अरुणोपपात, वरूणोपपात, गरूड़ोपपात, धरणोपपात, वैश्रवणोपपात, वेलंधरोपपात, देवेन्द्रोपपात, उत्थानसूत्र, समुत्थानसूत्र, निरयावलिका, कल्पिका, कल्पावर्तसिका, पुष्पिका, पुष्पचूलिका इत्यादि । उत्कालिक भी अनेक प्रकार है, यथा-दशवैकालिक, कल्पिका श्रुत कल्पिक, क्षुल्ल कल्पश्रुत, महाकल्पश्रुत, उपपातिक, राजप्रश्नीय, जीवाभि गम, प्रज्ञापना, महाप्रज्ञापना इत्यादि । स्थानांग सूत्र के द्वितीय स्थान के प्रथम उद्देशक के सूत्र ७१ वें में कहा है- 'श्रुतज्ञान दो प्रकार का कहा વ્યવહાર, નિશીથ, મહાનિશીથ, જમ્મુદ્દીપપ્રગતિ દ્વીપસાગરપ્રાપ્તિ ચન્દ્રપ્રાપ્તિ સૂર્ય પ્રજ્ઞપ્તિ, ક્ષુદ્રિકાવિમાનપ્રવિભકિત, મહલ્લિકાવિમાનપ્રવિભકિત, અંગચૂલિકા, वम्यूसिभ विवाह यूसिभ पपात पात, गड्डययात, घरापपात, વૈશ્રમણેાપપાત વેલ ધરોપયાત દેવેન્દ્રોપપાત, ઉત્થાનસૂત્ર, સમુત્થાનસૂત્ર, નિરયાલિકા કલ્પિકા, કલ્પાવત'સિકા, પુષ્પિકા, પુષ્પચૂલિકા ઈત્યાદિ ઉત્કાલિક સૂત્ર પણ અનેક પ્રકારના છે જેવાકે દશવૈકાલિક, કપિકાपिठ, क्षुदसम्स्यश्रुत, भडाउवयश्रुत, उपपातिष्ठ, राज्यनीय, लवालिगम, પ્રજ્ઞાપના મહાપ્રજ્ઞાપના ઇત્યાદિ. સ્થાનાંગસૂત્રના દ્વિતીયસ્થાનના પ્રથમ ઉદ્દેશકના ૭૧માં સૂત્રમાં કહ્યુ છે શ્રુતજ્ઞાન બે પ્રકારના છે જે આ પ્રમાણે છે-અગપ્રવિષ્ટ અને અગમા
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy