SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका आ.८६.३६ निजरा सर्वेषां समाना विशेषरूपाचा ७२१ सान्निध्ये सति सम्यक्रमास्त्रादितुमिच्छुः सास्वादनसम्यग्दृष्टिर्भवति, सा. स्वादनसम्यग्दृष्टिरितिक ऽर्थः ? सह-आस्वादनेन तत्वश्रद्धानरूपेषद् रसास्वा. दरूपेण वर्तते यत्तत् सास्वादनम् तादृश सम्यक्त्ववान् सास्वादनसम्यग्दृष्टिरुच्यते। अयं हि-भुक्तक्षीरानविषयव्यलीकचित्तः पुरुषोऽरुचिषशाद्वमनकाले यादृश क्षीरानरसस्याऽऽस्वादानुभवति तथैव सम्यक्त्वस्य तथाविधमास्वादमात्र मनुभवति, अस्य काल:-एकसमयादारभ्योत्कृष्टतः पडावलिकापरिमितो भवति । ततो मिथ्यादृष्टेरपेक्षयाऽयमसंख्येय गुणनिजरावान् भवति २ ततः परमसौम्य पत्वास्वादप्रभावाद् बर्द्धमानपरिणामः सन् पडावलिकाकालानन्तरं मिथ्यात्वभाव. मल्पीकुर्वन् सम्पमिथ्याष्टिः (मिश्राष्टिः) भवति । सम्यक् समीचीना च मिथ्या च ..(२) दुसरा गुणस्थान सास्वादन लाम्यग्दृष्टि है। यह गुणस्थान सम्य. क्व से च्युत होते समय ही होता है। जी जब सम्यक्त्व रूपी पर्वत से गिर जाता है किन्तु मिशवाय रूपी धरातल पर नहीं पहुंचता-वमन किये हुए सम्यक्त्व का किंचित् आस्वादन्न होलारहता है, उस समय की स्थिति सास्वादन गुणस्थान कहलाती है। इस गुण स्थान का काल एक समय से लेकर अधिक से अधिक छह आर्शल का है। सास्वादन सम्यग्दृष्टि की अपेक्षा असंख्यात गुणी कार्मनिर्जरा करता है। (३) मिश्रमोहनीयम के उदय हे ल एकान्तमिथ्यात्वरूप और न एकान्त सम्यक्त्वरूप परिणाम होता है किन्तु मिश्रितपरिणाम होता है । जीव की वह स्थिति मिश्रष्टिगुणस्थान कहलाती है। मिथ्यात्व के (૨) બીજું ગુણસ્થાન સાસ્વાદ-સમ્યદ ટ છે આ ગુણગાન સમ્યકૂવથી ભ્રષ્ટ થતી વખતે થ ય છે જીવ જ્યારે સમ્યકત્વરૂપી પર્વત ઉપરથી પડી જાય છે. પણ મિથ્યાત્વરૂપી ધરાતલ સુધી પહોંચતું નથી-વમન કરેલા સમ્યકત્વનું કિ ચિંત આસ્વાદન થતું રહે છે તે સમયની સ્થિતિ સાસ્વાદન ગુણ સ્થાન કહેવાય છે. આ ગુણસ્થાનનો કાળ એક સમયથી લઈને વધુમાં વધુ છ આવલિકાને છે. સાસ્વાદન સમ્યક્દષ્ટિ જીવ, સિચ્ચાદષ્ટિની અપેક્ષા અસખ્યાત ગણું કર્મનિર્જરા કરે છે. (૩) મિશ્ર મોહનીય કર્મના ઉદયથી ન તે એકાંત મિથ્યાત્વરૂપ કે ન એકાંત સમ્યકત્વરૂપ પરિણામ થાય છે. પરંતુ મિશ્રિત પરિણામ થાય છે. જીવની તે સ્થિતિ મિશ્રદષ્ટિ ગુણસ્થાન કહેવાય છે. મિથ્યાત્વના મુદ્દગલ જ त० ९१
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy