SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.८ ५.२७ चारित्रविनयतपो निरूपणम् चारित्रं, तत्सम्बन्धीविनयस्तद्रूपं तपः पञ्चविधं भवति, सामायिकादि भेदतः। तथा च-सामायिकचारित्रविनयतपः १ आदिना-छेदोपस्थापनीयचारित्रविनय तपः २ परिहारविशुद्धिकचारित्रविनयत्पः ३ सूक्ष्मसापरायचारित्रविनयतपा४ यथाख्यातचारित्रविनयतपः ५ चेति । तत्र-सर्वजीयेषु रागद्वेषरहितो भावः समः, तस्य समस्य प्रतिक्षणपूर्वापूर्वकर्मनिर्जराहेतुभूतस्य विशुद्धिरूपस्याऽऽयो लाभः समायः समायएव सामायिकं सावद्ययोगविरतिरूपम् सामायिकञ्च तत् चारित्रं सामायिकचारित्रम् , तद्रूपं विनयतपः सामायिकचारित्रविनयतप उच्यते। एवं-छेदेन पूर्वपर्यायच्छेदेन उपस्थाप्यते-आरोप्यते यन्महानतलक्षणं चारित्रं, तच्छेदोपस्थापनीय मुच्यते तद्रूपं चारित्रं छेदोपस्थापनीय के लिए सर्वविरतिरूप क्रियाकलाप चारित्र कहलाता है। चारित्र संबन्धी विनय को चारित्रविनय तप कहते हैं । यह पांच प्रकार का है- (१) सामायिक चारित्र विनय तप (२) छेदोपस्थापनीय चारित्रविनय तप परिहार विशुद्ध चारित्रविनय तप (४) सूक्ष्मलाम्पराय चारित्र विनय तप और (५) यथाख्यातचारित्र विनय तप। समस्त जीवों पर राग-द्वेष रहित मध्यस्थभाव होना 'सम' कहलाता है। प्रतिक्षण अपूर्व कर्मनिर्जरा के कारणभूत एवं विशुद्धि स्वरूप समभाव के आय अर्थात् लाभ को 'समाय' कहते हैं और समाय को ही सामायिक कहते हैं, जिसका आशय है सावध योग को त्याग करना। सामायिक रूप चरित्र सामायिक चारित्र कहलाता है और उसका विनय सामायिक चारित्रविनय तप है । पूर्वपर्याय का छेद करके महाव्रत रूप चारित्र का फिर से आरोपण करना छेदोपस्थापन चारित्र है, સર્વવિરતિ રૂપક્રિયાકલાપ ચારિત્ર કહેવાય છે. ચારિત્ર સંબંધી વિનયને ચારિત્ર વિનય તપ કહે છે, આ પાંચ પ્રકારના છે–(૧) સામાયિક ચારિત્ર વિનય તપ (૨) છેદેપસ્થાપનીયચરિત્ર વિનય તપ (૩) પરિહાર વિશુદ્ધિ ચારિત્ર વિનય તપ (૪) સૂમસામ્પરાય ચારિત્ર વિનય તપ અને (૫) યથા ખ્યાત ચારિત્ર વિનય તપ. સમસ્ત જીવો પ્રત્યે રાગ-દ્વેષ રહિત મધ્યસ્થ ભાવ હે-સમ કહેવાય છે પ્રતિક્ષણ અપૂર્વ-અપૂર્વ કર્મનિર્જરાના કારણભૂત અને વિશુદ્ધિ સ્વરૂપ સમ ભાવના આય અર્થાત લાભને સમાય કહે છે અને સમાયને જ સામાયિક કહે છે જેને ભાવાર્થ છે સાવદ્ય વેગને ત્યાગ કર. સામાયિકરૂપ ચારિત્ર સામાયિક ચારિત્ર કહેવાય છે અને તેનો વિનય સામાયિક ચારિત્ર
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy