SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ६७६ तत्त्वार्थसूत्र विनयतपोऽनुगमनता विनयतपो भवति ८ एवम्-उपविष्टाना माचार्यादीना मिच्छाऽनुक्ला सेवा, स्थितस्य पर्युपासनता दिनयतपो-भवति ९ एवम्-गच्छता माचार्यादीनां पश्चाद्गमनशीलता गच्छतः प्रतिसंसाधनतोच्यते तद्रूपं विनयतपः प्रतिसंसाधनता विनयतपो भवति । उक्तञ्चौपणातिके ३० सूत्रे-से किं तं सुस्सू. सणाविणए ? सुरसणाविणए अणेगविहे पण्णते, तं जहा-अभुठाणेहवा १ आसणाभिग्गहे इवा २ आलणप्पदाणे इया ३ सकारेइ वा४ सम्माणे इथा ५ कियकम्मेदवा६ अंजलिपमहे वा ७ एतस्स अणुगच्छ णया ८ ठियस्ल पज्जुवासणया ९ गच्छंत्तस्त पडिलंदशाहणधा १० सेतं सुस्थलणाविणए' इति । अथ कोऽसौ शुषपणा विनयः ? शुश्रूषणाविनयोऽनेक विधः प्रज्ञप्तः तद्यथा-अभ्युत्थानमितिकाऽऽसनाभिग्रह इति बाऽऽसन प्रदानमिति वा सत्कार इति वा सम्मान इति वा कृतिकर्म इति वाऽचलि मनह इति वाऽऽगच्छतोऽनुगमनता-स्थितस्य पर्युपासनता-गच्छतः प्रतिसंसाधनता, एप शुश्रूषणा विनय इति ॥२५॥ प्रग्रह तप कहलाता है। (८) भाते हुए गुरु आदि के सामने जाना अनुगमनता तप है। (९) गुरु के बैठने पर इच्छानुकूल लेवा करना पर्युपालना विनय तप है । (१०) गुरु, आचार्य आदि के जाने पर पीछे. पीछे जाना प्रतिसन्धान तप कहलाता है। औषपातिक सूत्र के ३० वें 'सूत्र में कहा है, घश्न शुरूपाविनय कितने प्रकार का है ? शुशूपाविनय अनेक प्रकार का है, यथा-अभ्युत्थान, आसनाभिग्रह, आसनप्रदान, सहकार, सम्मान, कृतिकन, अंजलिनग्रह, अनुगमनत्ता, स्वित की पर्युपासला, जाते की अनुकरण करना, यह सब शुश्रूषाविनय है ॥२५॥ સામે હાથ જોડવા અંજલિપગ્રહ તપ કહેવાય છે (૮) આવી રહેલા ગુરૂ આદિ ની સામા જવું અનુમનતા વિનય તપ છે (૯) ગુરૂના બેઠા પછી ઈચ્છાનુકૂળ સેવા કરવી પઠું પાસના વિનય તપ છે. (૧૦) ગુરૂ, આચાર્ય આદિના પ્રસ્થાન પ્રસંગે પાછળ-પાછળ જવું પ્રતિસધાનતા તપ કહેવાય છે. ઔપપાતિક સૂત્રના ૩૦માં સૂત્રમાં કહ્યું છે પ્રશ્ન–શુક્રૂષાવિનય કેટલા પ્રકારના છે ? ઉત્તર–શુશ્રષાવિનય અનેક પ્રકારના છે જેવાકે અસ્પૃસ્થાન, આસનાલિગ્રહ આસનપ્રદાન, સત્કાર, સન્માન, કૃતિકર્મ, અંજલિપ્રગ્રહ, અતુગમતા સ્થિતની પપાસના જનારાનું અનુસરણ કરવું, આ બધાં શુશ્રષા વિનયના ભેદ છે રિયા
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy