SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका म.८ स्तू.२५ शुश्रूगविनयतपसः निरूपण ६७६ विनयतपोऽने कविध भवति । तत्राऽऽगाना लाचार्यादीनामभिमुखं मुत्थानम्अभ्युत्थानम्, विनयाऽहस्य गुददेशनादेवाऽऽसनपरित्यागः तद्रयं विनयतपोऽभ्युस्थानविलयतपो भवति १ एवम्-भाचादिस्मिन् यस्मिन् स्थाने-उपवेष्टुमिच्छति तस्मिन्-तस्मिन् स्थाने तदर्थ नासनमापणम् भावनाभिग्रह स्तूप विनयतप बासनाभिग्रह विनयसपो भवति एवम्-आचार्य समागते शति-आसन दानं खलु-आसनपक्षानमुच्यते, लद्रूपं विनयतप आसनमदानविनयतपो भवति ३ एवम्-विनययोग्याऽऽचार्यादीनां वन्दनादिना-ऽऽदरकरणं-सत्कार स्तर निलपत्पः सद कारविनयतपो भवति । एषर-आचार्या खिल्ल आहारवस्त्रादि प्रशस्त बस्तुना लस्मान-पान स्तद्रूप विनयतपः सम्मानविनयतपो भवति ५ एक-शुदिानां सरत्नाधिकानों क्रमेण सांवधि बन्दनाकरणं कृतिकर्म तद्रूपं विनयतपः कृतिकम विनयरूपो भवति ६ एवम्-गुलादि सम्मुखाऽञ्जालकरणम् अञ्जलिपग्रह उच्यते, रुद्रप दिनयतपो-ऽजतिमाह बिनयतपो भवति ७ एवम्आयान्तं गुजादिकं प्रति-अभिमुखे गमनम् आगच्छतोऽनुगमनतोच्यते तद्रूपं ___(१) आते हुए आचार्य आदि के सामने खडा होना, विनय के योग्य लाचार्य आदि पर दृष्टि पड़ते ही आसनत्याग देना अभ्युत्थान विनय तप कहलाता है (२) आचार्धादि जहां कहीं बैठने की इच्छा करें उल्ली-उसी स्थान पर उनके लिए आसन बिछा देता आसनाधिग्रह विनय लव कहलाता है। (३) आचार्य के आने पर आसन देवा आसनप्रदान बिनय तप है। (४) विनया के चोच आचार्य आदि को चन्दना গুড়ি জাল রং বিলম্ব জয় । (৭) আজ? ঋঞ্ছি জা জাস্থা वस्त्र आदि मारत बस्तुओं द्वारा आदर करता मान्न चिना हर है। (६) रत्नाधिक माचार्य आदि को विधि पूर्वक बन्दना करना कृतिकर्म विनय कहलाता है। (७) गुरु आदि के सामने जाल करना अंजलि. (૧) આવી રહેલા આચાર્ય આદિની સામે ઉભા થઈ જવું, વિનયને યોગ્ય આચાર્ય આદિ પર નજર પડતાની સાથે જ આસન છોડી દેવું અભ્યOાનવિનય તપ કહેવાય છે (૨) આચાર્ય આદિ જ્યા પણે બેસવાની ઈચ્છા કરે તે જ સ્થાને તેમના માટે આસન પાથરી દેવું આસનાભિથહવિનય તપ કહેવાય છે. (૩) આચાર્યના આગમન પ્રસંગે આસન આપવું આસનપ્રદાન વિનય તપ છે (૪) વિનયને એગ્ય આચાર્ય આદિને વંદન વગેરેથી આદર કરે સકારવિનય કહેવાય છે (૧) આચાર્ય આદિને આહાર વસ્ત્ર આદિ અચેત વસ્તુઓ દ્વારા આદર કર સન્માનવિનય તપ છે (૬) રત્નાધિક આચાર્ય આદિને વિધિપૂર્વક વંદણું કરવી કૃતિકર્મવિનય કહેવાય છે (૭) ગુરૂ આદિની Andee
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy