SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ तत्त्वायी छाया--विविक्तशयनासनसेवनता तपो-ऽनेकविधं, स्मादिविरहिताऽनेकस्थाननिवायभेदता--" निस्वार्थदीपिका--पूर्वतावत् -चतुर्विधपतिसंलीनसातपःसु यथाक्रममिन्द्रिय पाययोगपतिसंहीनतातपस्वयं पुरूपितम् सम्पति क्रयमाप्तं चतुर्थ विविक्तशय्यासनसे बनतारूपं प्रतिसंलीनतावपः प्ररूपाय तुमाह-चिक्तिसयणालण' इत्यादि। निरिक्तशयनाप्सनतपः-विविक्तानि दोपवर्जितानि यानि शयनासनानि, तेषां सेवनता-वेचनम्, तद्रपं पतिसलीनतातपोऽनेकविधं भवति । तद्यथा--च्यादिविरहिताऽनेक स्थानानवासभेदतः, स्त्री-पशु-गण्डक-हितेननेकस्थानेषु-आरामो धानादिपु मासुरपणीय पीठ-फलक-शाच्या संस्कारकापसम्पद्य श्रमणो निवसति । अतएव-धर्मधर्मिणारभेदाद् विविक्तशन यनासनसवतातपो भवति, तथाच-पत्किल श्रमणोऽनगारः स्त्री-पशु-पण्डक संसर्गविरहितेवारामेषु कृत्रिमवनेषु-उद्यानेषु कुसुनकाननेषु बक्षकुलेषु, एक-स्त्री-पशु पण्डक वनितेषु स्थानेषु, स्यादिसंसगराहतेषु सामान्यगृहेषु चेत्येवमनेजस्थानेषु मासुकैपणीय-प्रगता असवः असुमन्तः पाणिनो यस्मात् तत् मासुकम्, अचित्तम् एकेन्द्रियादिजीववजितेषु, अतएव-एपणीय निरवचं पीठ-फलक-शय्या-संस्तारक मुपसंपद्य तिष्ठतीति विविक्तशयनासनसेवनतातपो भवति ॥२२॥ तस्वार्थनियुक्ति-चार प्रकार के प्रति लीनता तप में से पहले इन्द्रिय प्रति लीनता कषायतिखलीनता का निरूपण किया गया, अब क्रमप्राप्त विविक्तशयनासनसेबनला नामक चौथे प्रतिसलीनता तप का निरूपण करते है विधिक्त अर्थात् दोषों ले रहित शयन आसन का सेवन करना रूप तप विविक्त शयनासन लेबलता तप है । उसके अनेक भेद हैं, यथा-स्त्री, पशु और पण्डक से रहित अनेक स्थानों में अर्थात् बागबगीचा आदि प्रामुक एवं एषणीय पीठ, पाट, शय्या, संथारा आदि 1 તાર્થદીપિકા-ચાર પ્રકારના પ્રતિસંલીનતા તપમાથી પહેલા ઈન્દ્રિય પ્રતિસૂલીનતા, કાયપ્રતિસંલીનતા અને ગપ્રતિસંલીનતાનું નિરૂપણ કરવામાં આવ્યું હવે ક્રમ પ્રાપ્ત વિવિક્ત શયનાસનસેવનતા નામક ચેથા પ્રતિસંલીનતા તપનું નિરૂપણ કરીશ છીએ– વિવિક્ત અર્થાત્ દેથી રહિત શયન આસનનું સેવન કરવા રૂપ તપ વિવિકત શયનાસનસેવનતા તપ છે તેના અનેક ભેદ છે જેવાકે સ્ત્રી, પશુ અને વ્યંઢળ રહિત અનેક સ્થાનમાં અર્થાત્ બાગબગીચા વગેરેમાં પ્રાસુક
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy