SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.७ सू.४८ अनर्थदण्डविरमणव्रतस्थातिचारा: ३५९ परिभोगाऽतिरिक्त मबसेयम्, तत्र-उपभोगः सकृद्भोगयोग्यमनपान सक् चन्दनादिकम्, परिभोग-पुनः पुन भोंगयोग्यं भवनाऽऽप्तनादिकं तयोरतिरिक्तम्-आधिवयम् उपभोगपरिभोगातिरिक्तम् । तथा चैते पञ्च कन्दर्पादयोऽनर्थ - दण्डविरतिलक्षणतृतीयगुण व्रतस्याऽ तिचारा भवन्ति, तस्माद्-वाधारिणा कन्दपादि परिवर्जनपूर्वकमनर्थदण्डदिरतिव्रत मनुपालनीयम् ॥४८॥ ___ तत्वार्थनियुक्तिः -पूर्वं तावत्-क्रममाप्तस्य द्वितीयाणुव्रतस्य- उपभोगपरिभोगपरिमाणलक्षणस्य सचित्ताहारादयः पश्चातिचाराः प्ररूपिताः सम्पतिक्रमागतस्याऽनर्थदण्ड विरतिलक्षण तृतीय गुव्रतस्य पञ्चातिचारान् कन्दपदीन परूपयितुमाह-'अणदंडवेरमणब्धयस्त कदप्पकुक्कुयाहया पंच आयारा-'इति, पूर्वोक्तस्वरूपस्याऽनर्थ दण्डविरमणव्रतम्य कन्दर्पकौकुच्यादिकाः करना उपभोगपरिभोगातिरिक्त अतिचार है । एक बार भोगने की वस्तु उपभोग कहलाती है और बार-बार भोगने योग्य वस्तु को परिभोग कहते हैं। इनकी अधिकता उपभोगपरिभोगाति. रिक्त अतिचार है। ये पांचो कन्दर्प आदि अनर्थदण्डविरमणव्रत के अतिचार हैं। अतएव व्रतधारी को कन्दर्प आदि से बच कर अनर्थदंडविरमणव्रत का पालन करना चाहिए ॥४८॥ तस्वार्थनियुक्ति--पहले क्रमप्राप्त द्वितीय गुणव्रत-उपभोगपरिभोग परिमाण के सचित्ताहार आदि पांच अतिचारों का प्ररूपण किया गया, अय क्रमागत अनर्थदण्डविरमण व्रत नामक तीसरे गुणव्रत के पांच अतिचारों का कथन करते हैंઉપભોગ પરિભેગાતિરિકત અતિચાર છે. એકવાર ભેગવવાની વસ્તુ ઉપભેગ કહેવાય છે અને વારંવાર ભેગવવા યોગ્ય વસ્તુને પરિભેગ કહે છે. એમની વિપુલતા ઉપભેગપરિભગતિરિક્ત અતિચાર છે. આ પાંચે કન્દર્ય આદિ અનર્થદડ વિરમણ વ્રતના અતિચાર છે આથી વ્રતધારીએ કન્દર્ય આદિથી બચીને અનર્થદંડ વિરમણવ્રતનું પાલન કરવું જોઈએ. ૪૮ તત્ત્વાર્થનિકિત–પહેલા કેમપ્રાપ્ત દ્વિતીય ગુણવ્રત–ઉપભેગપરિભેગ પરિમાણુના સચિત્તાહાર, આદિ પાચ અતિચારોનું પ્રરૂપણ કરવામાં આવ્યું, હવે કમાગત અનર્થદલ્ડ વિરમણ વ્રત નામક ત્રીજા ગુણવ્રતના પાંચ અતિચારનું કથન કરીએ છીએ અનર્થદંડ વિરમણ વ્રતના પાંચ અતિચાર છે-(૧) કન્ડર્ષ (૨) કૌકય
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy