SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ तत्त्वाने तत्वार्थदीपिका-पूर्व ताकद-स्थूलपाणातिपातादि विरमणलक्षण पञ्चाणु. व्रतानां मत्येकं क्रमशः पञ्च-पश्चाविचाराः प्रतिपादिलाः सम्पति-दिग्विस्त्यादि सप्तशिक्षावताना प्रत्येकं क्रमशः पञ्चपञ्चातिचारान् प्रतिपादयितुं प्रथमं दिम्बिरतिलक्षणशिक्षाव्रतस्य पञ्चातिचारान् प्ररूपयति-दिसिव्वयस्स अदिति परिमाणाहकमाइया पंच अथारा-'इति, दिव्रतस्य पूर्वोक्तस्य दिग्विरतिलक्षणगुणवतरूपशिक्षाव्रतस्य ऊर्ध्वदिप्रमाणतिक्रमादिकाः अर्ध्वदिक ममाणातिकमा-१ आदिना--अधोदिक्रममाणातिक्रम:-२ तिर्यगदिममाणातिक्रमः-३ क्षेत्रवृद्धिः-४ इमृत्यन्तर्धानञ्च ५ इत्येते पञ्चातिचारा आत्मनो मालिन्य कारका दुष्परिणविविशेषा भवन्ति । तन-पूर्वादिदिक्षु गमनादौ-अभिग्रहा. ख्नार्थ-दिशावत के ऊर्वदिशा प्रमाणातिक्रम आदि पांच अतिचार जानना चाहिए ॥४६॥ तत्वार्थदीपिका-इसले पहले स्थूलप्राणातिपात विरमण आदि पांच अणुव्रतों के क्रम से पांच-पांच अतिचारों का प्रतिपादन किया गया है, अब दिग्वत आदि सात शिक्षा व्रतों में से प्रत्येक के पांचअतिचारों का निरूपण करने के लिए सर्व प्रथम पहले दिगवत नामक शिक्षाव्रत के पांच अतिचारों का कथन करते हैं दिविरति नामक गुणवतरूप शिक्षाबत के पांच अतिचार हैं-(१) ऊर्ध्वदिशा-प्रमाणातिक्रम (२) अधोदिशाप्रमाणातिक्रम (३) तियेंगदिशाप्रमाणातिक्रम (४) क्षेत्रवृद्धि और (५) स्मृति-अन्तर्धान । ये पांच अतिचार आत्मा को मलीन बनाने वाले दुष्परिणाम हैं । સૂત્રાર્થ–દિશાવતના ઉધ્વદિશા પ્રમાણતિકમ આદિ પાંચ અતિચાર જાણવા જોઈએ. ૪૬ તત્ત્વાર્થદીપિકા–આનાથી પહેલા સ્થળપ્રાણાતિપાતવિરમણ આદિ પાંચ અણુવ્રતના કેસથી પાંચ-પાંચ અતિચારોનું પ્રતિપાદન કરવામાં આવ્યું છે, હવે દિવ્રત આદિ સાત ગુણવત તથા શિક્ષાવ્રતમાંથી પ્રત્યેકના પાંચ-પાંચ અતિચારોનું નિરૂપણ કરવા માટે સર્વ પ્રથમ પહેલા દિગ્ગત નામ ગુણવતના પાંચ અતિચારે કહીએ છીએ हिविरति नाम सुनत३५ शिक्षव्रतना पाय मतियार छ-(१) Gai-प्रभातम (२) मधेहिशाप्रभावाति (3) तिय प्रमाणाતિક્રમ (૪) ક્ષેત્રવૃદ્ધિ અને (૫) સ્મૃતિ-અન્તર્ધાન આ પાંચ અતિચાર આત્માને મલીન બનાવનારા દુષ્પરિણામ છે.
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy