SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ दीपिका-निर्युक्ति टीका अ. ७ सू. ६ अनुप्रेक्षास्वरूपनिरूपणम् १५९ उप्रेक्षा, तथा चिन्तयतो बोधिं प्राप्य प्रमादो न कदाचिदपि भवति ११ एवंधर्मोपदेष्टाऽर्हन्, तदुपदिष्टो धर्मोऽहिंसादिलक्षणो विनयमूलः क्षमावलो ब्रह्मचर्यगुप्त उपशमप्रधानो निष्परिग्रहिताळम्बनो वर्तते, तल्लाभान्मोक्षप्राप्तिर्भवतीति चिन्तनं धर्म साधकानुप्रेक्षा, एवं चिन्तयतः खलु धर्मानुरागा त्सततं तदाराधने मनपरी भवतीति भावः तथा चा-नया खलु द्वादशविधयाऽनुप्रेक्षया कर्मास्रवनिरोधरूपसंवरो भवतीति बोध्यम् १२|| - इन्द्रियकषाय क्रोध - मान - माया - लोभमाणाविपातादयः कर्मासवकारणरूपाः सन्ति स्पर्शनादीनि इन्द्रियाणि पतङ्गमातङ्गकुरङ्गभृगमीनादीन् प्राणिनो बन्धव्यसनार्णवे पातयन्ति । कपायादयोऽपि धवन्धपरिक्लेशादीन् उत्पादयन्ति नरकादि गतिषु च नानाविधदुःखमज्वलितासु परिभ्रमयन्ति इत्येवमात्रवदोषानुचिन्तनमात्रवानुप्रेक्षा उच्यते एवं भावादेवः क्षमादिषु श्रेयस्त्वभावो न मच्युतो भवति, सर्व एते आस्रवदोषाः कूर्मवत् संवृतात्मनो न सम्भवन्ति ७ एवं - संवरगुणानुचिन्तनं संवरानुप्रेक्षा, यथा-समुद्रे नावो विवरपिधानाभावे क्रमशो विवरतः प्रविष्टजलाभिप्लवे सति नावारूढानामवश्यं विनाशो भवेत् विवरपिधाने तु निरुपद्रवाभिष्ट देशान्तरप्राप्तिः, एवं - कर्मागमा स्रवद्वार संवरणे सति श्रेयः प्रतिबन्धो न भवति । उक्तञ्चोत्तराध्ययने त्रयोविंशस्यध्ययने एकसप्ततिगाथायाम् - 'जा उ अस्साचिणी नावा-न सा पारस्ख गामिणी । जाय निस्साविणीनावा-सो उ पारस्स ग्रामिणी ॥१॥ या तु आस्राविणी नौका- न सा पारस्य गामिणी । याच निःस्राविणी नौका-सा तु पारस्य गामिनी ॥ १ ॥ (११) बोधिदुर्लभानुप्रेक्षा- इस संसार में प्रथम तो मनुष्यभव की प्राप्ति दुर्लभ है । कदाचित् पुण्ययोग से वह प्राप्त हो जाय तो समाधि प्राप्त करका कठिन है। उसके होने पर बोधिलाभ सफल होता है । ऐसा विचार करना बोधिदुर्लभानुप्रेक्षा है । जो ऐसा चिन्तन करता है वह बोधि को प्राप्त करके कदापि प्रमाद नहीं करता । (૧૧) આધિન્નુલ ભાનુપ્રેક્ષા સ`સારમાં પ્રથમ તા મનુષ્યભવની પ્રાપ્તિ દુર્લોભ છે. કદાચિત્ પુણ્યયેગથી તે પ્રાપ્ત થઈ જાય તે સમાધિ પ્રાપ્ત કરવી કઠણુ છે. તેના અસ્તિત્વથી જ મેાધિલાભ સફળ થાય છે એવા વિચાર’કરવે એશ્વિઠ્ઠલ ભાનુપ્રેક્ષા છે. જે આવું ચિન્તન કરે છે તે આધિને પ્રાપ્ત કરીને ક્યારેય પણ પ્રમાદ સેવતા નથી.
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy