SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ दीपिका-निर्युक्ति टीका अ. ७ . ३ समितिभेदनिरूपणम् 1 लक्षणसंवर सिद्धयर्थं पूर्वं तद्गत समितिस्वरूपं परूपयितुमाह- समिईओ पंच ईरिया - भासा - एसणा- आयाणनिक्खेवणा परिद्वावणिया भेयओ' इति । समितयः - सम्यगयनरूपाः पञ्च भवन्ति । ईर्ष्या - भाषैषणाऽऽदाननिक्षेपणपरिष्ठापनका भेदतः । तथा च ईर्यासमितिः भाषासमितिः, एषणासमिति', आदाननिक्षेपणासमितिः पारिष्ठ पनिका समितिवेश्येवं पञ्च समितयः - अवगन्तव्याः । तत्र - आगमानुसारेण ईरण मीर्या गविपरिणामः सम्यगागमानुसारिणी गतिः ईर्यासमितिरुच्यते-१ एवम् एषणासमितिः खद- सम्यग्र आगमानुसारेणाऽऽहारादे रत्वेषणं गवेषणरूपा बोध्या- २ एवम् सम्यग् आगमानुसारेणाऽऽदानं ग्रहणं, निक्षेपः-स्थापनम् तयोः समितिः प्रवचनोक्तेन विधिना Sनुगताऽऽदाननिक्षेपणा समितिः - ४ एवम् आहारोपधिशय्योच्चारादेरागमातुसारेण परिष्ठापनम् परिष्ठापनिका समिति रुच्यते-५ 'उक्तव' - सिद्धि होती है । अथ कर्मों के सत्र के निरोध रूप संचर की सिद्धि के लिए उन में से सर्वप्रथम समितियों के स्वरूप की प्ररूपणा करते हैं प्र समितियां पांच है- (१) ईर्यासमिति (२) भाषासमिति (३) एषणा समिति (४) आदाननिक्षेपणासमिति और (५) परिष्ठापनिकाममिति । इनमें से (१) शास्त्र तिपादित विधि से गमन करना ईसमिति है (२) प्रयोजन होने पर शास्त्रानुकूल वचनों का प्रयोग करना भाषासमिति है । (३) आगम के अनुसार आहार आदि की गवेषणा करना एषणा समिति है (४) आगम के अनुकूल विधि से किसी वस्तु को रखना और उठाना आदाननिक्षेपणा समिति है । (५) अचित्तभूमि देख-भाल कर मल-मूत्र आदि का त्याग करना परिष्ठापनिका समिति है कहा भी हैસવરની સિદ્ધિ થાય છે. હવે કર્માંના આસવના નિધ રૂપ સંવરની સિદ્ધિ માટે તેમાંથી સવપ્રથમ સમિતિએના સ્વરૂપની પ્રરૂપણા કરીએ છીએ. समितिगे। यांय छे-(१) र्यासमिति (२) भाषासमिति ( 3 ) 'शेषणा સમિતિ (૪) આદાનનિÀપણાસમિતિ અને (૫) પરિષ્ઠાપનિસમિતિ શ્મામાંથી (૧) શાસ્ત્રપ્રતિપાદિત વિધિથી ગમન કરવું ધૈર્યાં.તિ છે. (૨) પ્રયોજન થવાથી શાસ્ત્રાનુકૂળ વચનાના પ્રયાગ કરવા ભાષાસિિત છે (૩) આગમ અનુસાર આહ ર વગેરેની ગવેષણા કરવી એષણાસમિતિ છે (૪) આગમન અનુકૂળ વિધિથી કઈ વસ્તુને મુકવી-ઉપાડવી આદાન નિક્ષેપણુ સમિતિ છે. (૫) અચેતભૂમિ જોઇ-તપાસીને મળ-મૂત્ર વગેરેને પરઢવા પષ્ઠિા પનિકા समिति छे, छु याशु -
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy